राख् + यङ्लुक् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राराखाञ्चकार / राराखांचकार / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चक्रतुः / राराखांचक्रतुः / राराखाम्बभूवतुः / राराखांबभूवतुः / राराखामासतुः
राराखाञ्चक्रुः / राराखांचक्रुः / राराखाम्बभूवुः / राराखांबभूवुः / राराखामासुः
मध्यम
राराखाञ्चकर्थ / राराखांचकर्थ / राराखाम्बभूविथ / राराखांबभूविथ / राराखामासिथ
राराखाञ्चक्रथुः / राराखांचक्रथुः / राराखाम्बभूवथुः / राराखांबभूवथुः / राराखामासथुः
राराखाञ्चक्र / राराखांचक्र / राराखाम्बभूव / राराखांबभूव / राराखामास
उत्तम
राराखाञ्चकर / राराखांचकर / राराखाञ्चकार / राराखांचकार / राराखाम्बभूव / राराखांबभूव / राराखामास
राराखाञ्चकृव / राराखांचकृव / राराखाम्बभूविव / राराखांबभूविव / राराखामासिव
राराखाञ्चकृम / राराखांचकृम / राराखाम्बभूविम / राराखांबभूविम / राराखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
राराखाञ्चक्राते / राराखांचक्राते / राराखाम्बभूवाते / राराखांबभूवाते / राराखामासाते
राराखाञ्चक्रिरे / राराखांचक्रिरे / राराखाम्बभूविरे / राराखांबभूविरे / राराखामासिरे
मध्यम
राराखाञ्चकृषे / राराखांचकृषे / राराखाम्बभूविषे / राराखांबभूविषे / राराखामासिषे
राराखाञ्चक्राथे / राराखांचक्राथे / राराखाम्बभूवाथे / राराखांबभूवाथे / राराखामासाथे
राराखाञ्चकृढ्वे / राराखांचकृढ्वे / राराखाम्बभूविध्वे / राराखांबभूविध्वे / राराखाम्बभूविढ्वे / राराखांबभूविढ्वे / राराखामासिध्वे
उत्तम
राराखाञ्चक्रे / राराखांचक्रे / राराखाम्बभूवे / राराखांबभूवे / राराखामाहे
राराखाञ्चकृवहे / राराखांचकृवहे / राराखाम्बभूविवहे / राराखांबभूविवहे / राराखामासिवहे
राराखाञ्चकृमहे / राराखांचकृमहे / राराखाम्बभूविमहे / राराखांबभूविमहे / राराखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः