राख् + णिच् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
राखयाञ्चकार / राखयांचकार / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्रतुः / राखयांचक्रतुः / राखयाम्बभूवतुः / राखयांबभूवतुः / राखयामासतुः
राखयाञ्चक्रुः / राखयांचक्रुः / राखयाम्बभूवुः / राखयांबभूवुः / राखयामासुः
मध्यम
राखयाञ्चकर्थ / राखयांचकर्थ / राखयाम्बभूविथ / राखयांबभूविथ / राखयामासिथ
राखयाञ्चक्रथुः / राखयांचक्रथुः / राखयाम्बभूवथुः / राखयांबभूवथुः / राखयामासथुः
राखयाञ्चक्र / राखयांचक्र / राखयाम्बभूव / राखयांबभूव / राखयामास
उत्तम
राखयाञ्चकर / राखयांचकर / राखयाञ्चकार / राखयांचकार / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चकृव / राखयांचकृव / राखयाम्बभूविव / राखयांबभूविव / राखयामासिव
राखयाञ्चकृम / राखयांचकृम / राखयाम्बभूविम / राखयांबभूविम / राखयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चक्राते / राखयांचक्राते / राखयाम्बभूवतुः / राखयांबभूवतुः / राखयामासतुः
राखयाञ्चक्रिरे / राखयांचक्रिरे / राखयाम्बभूवुः / राखयांबभूवुः / राखयामासुः
मध्यम
राखयाञ्चकृषे / राखयांचकृषे / राखयाम्बभूविथ / राखयांबभूविथ / राखयामासिथ
राखयाञ्चक्राथे / राखयांचक्राथे / राखयाम्बभूवथुः / राखयांबभूवथुः / राखयामासथुः
राखयाञ्चकृढ्वे / राखयांचकृढ्वे / राखयाम्बभूव / राखयांबभूव / राखयामास
उत्तम
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूव / राखयांबभूव / राखयामास
राखयाञ्चकृवहे / राखयांचकृवहे / राखयाम्बभूविव / राखयांबभूविव / राखयामासिव
राखयाञ्चकृमहे / राखयांचकृमहे / राखयाम्बभूविम / राखयांबभूविम / राखयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूवे / राखयांबभूवे / राखयामाहे
राखयाञ्चक्राते / राखयांचक्राते / राखयाम्बभूवाते / राखयांबभूवाते / राखयामासाते
राखयाञ्चक्रिरे / राखयांचक्रिरे / राखयाम्बभूविरे / राखयांबभूविरे / राखयामासिरे
मध्यम
राखयाञ्चकृषे / राखयांचकृषे / राखयाम्बभूविषे / राखयांबभूविषे / राखयामासिषे
राखयाञ्चक्राथे / राखयांचक्राथे / राखयाम्बभूवाथे / राखयांबभूवाथे / राखयामासाथे
राखयाञ्चकृढ्वे / राखयांचकृढ्वे / राखयाम्बभूविध्वे / राखयांबभूविध्वे / राखयाम्बभूविढ्वे / राखयांबभूविढ्वे / राखयामासिध्वे
उत्तम
राखयाञ्चक्रे / राखयांचक्रे / राखयाम्बभूवे / राखयांबभूवे / राखयामाहे
राखयाञ्चकृवहे / राखयांचकृवहे / राखयाम्बभूविवहे / राखयांबभूविवहे / राखयामासिवहे
राखयाञ्चकृमहे / राखयांचकृमहे / राखयाम्बभूविमहे / राखयांबभूविमहे / राखयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः