राख् + णिच्+सन् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रिराखयिषाञ्चकार / रिराखयिषांचकार / रिराखयिषाम्बभूव / रिराखयिषांबभूव / रिराखयिषामास
रिराखयिषाञ्चक्रतुः / रिराखयिषांचक्रतुः / रिराखयिषाम्बभूवतुः / रिराखयिषांबभूवतुः / रिराखयिषामासतुः
रिराखयिषाञ्चक्रुः / रिराखयिषांचक्रुः / रिराखयिषाम्बभूवुः / रिराखयिषांबभूवुः / रिराखयिषामासुः
मध्यम
रिराखयिषाञ्चकर्थ / रिराखयिषांचकर्थ / रिराखयिषाम्बभूविथ / रिराखयिषांबभूविथ / रिराखयिषामासिथ
रिराखयिषाञ्चक्रथुः / रिराखयिषांचक्रथुः / रिराखयिषाम्बभूवथुः / रिराखयिषांबभूवथुः / रिराखयिषामासथुः
रिराखयिषाञ्चक्र / रिराखयिषांचक्र / रिराखयिषाम्बभूव / रिराखयिषांबभूव / रिराखयिषामास
उत्तम
रिराखयिषाञ्चकर / रिराखयिषांचकर / रिराखयिषाञ्चकार / रिराखयिषांचकार / रिराखयिषाम्बभूव / रिराखयिषांबभूव / रिराखयिषामास
रिराखयिषाञ्चकृव / रिराखयिषांचकृव / रिराखयिषाम्बभूविव / रिराखयिषांबभूविव / रिराखयिषामासिव
रिराखयिषाञ्चकृम / रिराखयिषांचकृम / रिराखयिषाम्बभूविम / रिराखयिषांबभूविम / रिराखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिराखयिषाञ्चक्रे / रिराखयिषांचक्रे / रिराखयिषाम्बभूव / रिराखयिषांबभूव / रिराखयिषामास
रिराखयिषाञ्चक्राते / रिराखयिषांचक्राते / रिराखयिषाम्बभूवतुः / रिराखयिषांबभूवतुः / रिराखयिषामासतुः
रिराखयिषाञ्चक्रिरे / रिराखयिषांचक्रिरे / रिराखयिषाम्बभूवुः / रिराखयिषांबभूवुः / रिराखयिषामासुः
मध्यम
रिराखयिषाञ्चकृषे / रिराखयिषांचकृषे / रिराखयिषाम्बभूविथ / रिराखयिषांबभूविथ / रिराखयिषामासिथ
रिराखयिषाञ्चक्राथे / रिराखयिषांचक्राथे / रिराखयिषाम्बभूवथुः / रिराखयिषांबभूवथुः / रिराखयिषामासथुः
रिराखयिषाञ्चकृढ्वे / रिराखयिषांचकृढ्वे / रिराखयिषाम्बभूव / रिराखयिषांबभूव / रिराखयिषामास
उत्तम
रिराखयिषाञ्चक्रे / रिराखयिषांचक्रे / रिराखयिषाम्बभूव / रिराखयिषांबभूव / रिराखयिषामास
रिराखयिषाञ्चकृवहे / रिराखयिषांचकृवहे / रिराखयिषाम्बभूविव / रिराखयिषांबभूविव / रिराखयिषामासिव
रिराखयिषाञ्चकृमहे / रिराखयिषांचकृमहे / रिराखयिषाम्बभूविम / रिराखयिषांबभूविम / रिराखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिराखयिषाञ्चक्रे / रिराखयिषांचक्रे / रिराखयिषाम्बभूवे / रिराखयिषांबभूवे / रिराखयिषामाहे
रिराखयिषाञ्चक्राते / रिराखयिषांचक्राते / रिराखयिषाम्बभूवाते / रिराखयिषांबभूवाते / रिराखयिषामासाते
रिराखयिषाञ्चक्रिरे / रिराखयिषांचक्रिरे / रिराखयिषाम्बभूविरे / रिराखयिषांबभूविरे / रिराखयिषामासिरे
मध्यम
रिराखयिषाञ्चकृषे / रिराखयिषांचकृषे / रिराखयिषाम्बभूविषे / रिराखयिषांबभूविषे / रिराखयिषामासिषे
रिराखयिषाञ्चक्राथे / रिराखयिषांचक्राथे / रिराखयिषाम्बभूवाथे / रिराखयिषांबभूवाथे / रिराखयिषामासाथे
रिराखयिषाञ्चकृढ्वे / रिराखयिषांचकृढ्वे / रिराखयिषाम्बभूविध्वे / रिराखयिषांबभूविध्वे / रिराखयिषाम्बभूविढ्वे / रिराखयिषांबभूविढ्वे / रिराखयिषामासिध्वे
उत्तम
रिराखयिषाञ्चक्रे / रिराखयिषांचक्रे / रिराखयिषाम्बभूवे / रिराखयिषांबभूवे / रिराखयिषामाहे
रिराखयिषाञ्चकृवहे / रिराखयिषांचकृवहे / रिराखयिषाम्बभूविवहे / रिराखयिषांबभूविवहे / रिराखयिषामासिवहे
रिराखयिषाञ्चकृमहे / रिराखयिषांचकृमहे / रिराखयिषाम्बभूविमहे / रिराखयिषांबभूविमहे / रिराखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः