रङ्ख् + सन् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्खिषाञ्चकार / रिरङ्खिषांचकार / रिरङ्खिषाम्बभूव / रिरङ्खिषांबभूव / रिरङ्खिषामास
रिरङ्खिषाञ्चक्रतुः / रिरङ्खिषांचक्रतुः / रिरङ्खिषाम्बभूवतुः / रिरङ्खिषांबभूवतुः / रिरङ्खिषामासतुः
रिरङ्खिषाञ्चक्रुः / रिरङ्खिषांचक्रुः / रिरङ्खिषाम्बभूवुः / रिरङ्खिषांबभूवुः / रिरङ्खिषामासुः
मध्यम
रिरङ्खिषाञ्चकर्थ / रिरङ्खिषांचकर्थ / रिरङ्खिषाम्बभूविथ / रिरङ्खिषांबभूविथ / रिरङ्खिषामासिथ
रिरङ्खिषाञ्चक्रथुः / रिरङ्खिषांचक्रथुः / रिरङ्खिषाम्बभूवथुः / रिरङ्खिषांबभूवथुः / रिरङ्खिषामासथुः
रिरङ्खिषाञ्चक्र / रिरङ्खिषांचक्र / रिरङ्खिषाम्बभूव / रिरङ्खिषांबभूव / रिरङ्खिषामास
उत्तम
रिरङ्खिषाञ्चकर / रिरङ्खिषांचकर / रिरङ्खिषाञ्चकार / रिरङ्खिषांचकार / रिरङ्खिषाम्बभूव / रिरङ्खिषांबभूव / रिरङ्खिषामास
रिरङ्खिषाञ्चकृव / रिरङ्खिषांचकृव / रिरङ्खिषाम्बभूविव / रिरङ्खिषांबभूविव / रिरङ्खिषामासिव
रिरङ्खिषाञ्चकृम / रिरङ्खिषांचकृम / रिरङ्खिषाम्बभूविम / रिरङ्खिषांबभूविम / रिरङ्खिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्खिषाञ्चक्रे / रिरङ्खिषांचक्रे / रिरङ्खिषाम्बभूवे / रिरङ्खिषांबभूवे / रिरङ्खिषामाहे
रिरङ्खिषाञ्चक्राते / रिरङ्खिषांचक्राते / रिरङ्खिषाम्बभूवाते / रिरङ्खिषांबभूवाते / रिरङ्खिषामासाते
रिरङ्खिषाञ्चक्रिरे / रिरङ्खिषांचक्रिरे / रिरङ्खिषाम्बभूविरे / रिरङ्खिषांबभूविरे / रिरङ्खिषामासिरे
मध्यम
रिरङ्खिषाञ्चकृषे / रिरङ्खिषांचकृषे / रिरङ्खिषाम्बभूविषे / रिरङ्खिषांबभूविषे / रिरङ्खिषामासिषे
रिरङ्खिषाञ्चक्राथे / रिरङ्खिषांचक्राथे / रिरङ्खिषाम्बभूवाथे / रिरङ्खिषांबभूवाथे / रिरङ्खिषामासाथे
रिरङ्खिषाञ्चकृढ्वे / रिरङ्खिषांचकृढ्वे / रिरङ्खिषाम्बभूविध्वे / रिरङ्खिषांबभूविध्वे / रिरङ्खिषाम्बभूविढ्वे / रिरङ्खिषांबभूविढ्वे / रिरङ्खिषामासिध्वे
उत्तम
रिरङ्खिषाञ्चक्रे / रिरङ्खिषांचक्रे / रिरङ्खिषाम्बभूवे / रिरङ्खिषांबभूवे / रिरङ्खिषामाहे
रिरङ्खिषाञ्चकृवहे / रिरङ्खिषांचकृवहे / रिरङ्खिषाम्बभूविवहे / रिरङ्खिषांबभूविवहे / रिरङ्खिषामासिवहे
रिरङ्खिषाञ्चकृमहे / रिरङ्खिषांचकृमहे / रिरङ्खिषाम्बभूविमहे / रिरङ्खिषांबभूविमहे / रिरङ्खिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः