रङ्ख् + णिच् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्खयाञ्चकार / रङ्खयांचकार / रङ्खयाम्बभूव / रङ्खयांबभूव / रङ्खयामास
रङ्खयाञ्चक्रतुः / रङ्खयांचक्रतुः / रङ्खयाम्बभूवतुः / रङ्खयांबभूवतुः / रङ्खयामासतुः
रङ्खयाञ्चक्रुः / रङ्खयांचक्रुः / रङ्खयाम्बभूवुः / रङ्खयांबभूवुः / रङ्खयामासुः
मध्यम
रङ्खयाञ्चकर्थ / रङ्खयांचकर्थ / रङ्खयाम्बभूविथ / रङ्खयांबभूविथ / रङ्खयामासिथ
रङ्खयाञ्चक्रथुः / रङ्खयांचक्रथुः / रङ्खयाम्बभूवथुः / रङ्खयांबभूवथुः / रङ्खयामासथुः
रङ्खयाञ्चक्र / रङ्खयांचक्र / रङ्खयाम्बभूव / रङ्खयांबभूव / रङ्खयामास
उत्तम
रङ्खयाञ्चकर / रङ्खयांचकर / रङ्खयाञ्चकार / रङ्खयांचकार / रङ्खयाम्बभूव / रङ्खयांबभूव / रङ्खयामास
रङ्खयाञ्चकृव / रङ्खयांचकृव / रङ्खयाम्बभूविव / रङ्खयांबभूविव / रङ्खयामासिव
रङ्खयाञ्चकृम / रङ्खयांचकृम / रङ्खयाम्बभूविम / रङ्खयांबभूविम / रङ्खयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्खयाञ्चक्रे / रङ्खयांचक्रे / रङ्खयाम्बभूव / रङ्खयांबभूव / रङ्खयामास
रङ्खयाञ्चक्राते / रङ्खयांचक्राते / रङ्खयाम्बभूवतुः / रङ्खयांबभूवतुः / रङ्खयामासतुः
रङ्खयाञ्चक्रिरे / रङ्खयांचक्रिरे / रङ्खयाम्बभूवुः / रङ्खयांबभूवुः / रङ्खयामासुः
मध्यम
रङ्खयाञ्चकृषे / रङ्खयांचकृषे / रङ्खयाम्बभूविथ / रङ्खयांबभूविथ / रङ्खयामासिथ
रङ्खयाञ्चक्राथे / रङ्खयांचक्राथे / रङ्खयाम्बभूवथुः / रङ्खयांबभूवथुः / रङ्खयामासथुः
रङ्खयाञ्चकृढ्वे / रङ्खयांचकृढ्वे / रङ्खयाम्बभूव / रङ्खयांबभूव / रङ्खयामास
उत्तम
रङ्खयाञ्चक्रे / रङ्खयांचक्रे / रङ्खयाम्बभूव / रङ्खयांबभूव / रङ्खयामास
रङ्खयाञ्चकृवहे / रङ्खयांचकृवहे / रङ्खयाम्बभूविव / रङ्खयांबभूविव / रङ्खयामासिव
रङ्खयाञ्चकृमहे / रङ्खयांचकृमहे / रङ्खयाम्बभूविम / रङ्खयांबभूविम / रङ्खयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्खयाञ्चक्रे / रङ्खयांचक्रे / रङ्खयाम्बभूवे / रङ्खयांबभूवे / रङ्खयामाहे
रङ्खयाञ्चक्राते / रङ्खयांचक्राते / रङ्खयाम्बभूवाते / रङ्खयांबभूवाते / रङ्खयामासाते
रङ्खयाञ्चक्रिरे / रङ्खयांचक्रिरे / रङ्खयाम्बभूविरे / रङ्खयांबभूविरे / रङ्खयामासिरे
मध्यम
रङ्खयाञ्चकृषे / रङ्खयांचकृषे / रङ्खयाम्बभूविषे / रङ्खयांबभूविषे / रङ्खयामासिषे
रङ्खयाञ्चक्राथे / रङ्खयांचक्राथे / रङ्खयाम्बभूवाथे / रङ्खयांबभूवाथे / रङ्खयामासाथे
रङ्खयाञ्चकृढ्वे / रङ्खयांचकृढ्वे / रङ्खयाम्बभूविध्वे / रङ्खयांबभूविध्वे / रङ्खयाम्बभूविढ्वे / रङ्खयांबभूविढ्वे / रङ्खयामासिध्वे
उत्तम
रङ्खयाञ्चक्रे / रङ्खयांचक्रे / रङ्खयाम्बभूवे / रङ्खयांबभूवे / रङ्खयामाहे
रङ्खयाञ्चकृवहे / रङ्खयांचकृवहे / रङ्खयाम्बभूविवहे / रङ्खयांबभूविवहे / रङ्खयामासिवहे
रङ्खयाञ्चकृमहे / रङ्खयांचकृमहे / रङ्खयाम्बभूविमहे / रङ्खयांबभूविमहे / रङ्खयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः