रङ्ख् + णिच्+सन् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्खयिषाञ्चकार / रिरङ्खयिषांचकार / रिरङ्खयिषाम्बभूव / रिरङ्खयिषांबभूव / रिरङ्खयिषामास
रिरङ्खयिषाञ्चक्रतुः / रिरङ्खयिषांचक्रतुः / रिरङ्खयिषाम्बभूवतुः / रिरङ्खयिषांबभूवतुः / रिरङ्खयिषामासतुः
रिरङ्खयिषाञ्चक्रुः / रिरङ्खयिषांचक्रुः / रिरङ्खयिषाम्बभूवुः / रिरङ्खयिषांबभूवुः / रिरङ्खयिषामासुः
मध्यम
रिरङ्खयिषाञ्चकर्थ / रिरङ्खयिषांचकर्थ / रिरङ्खयिषाम्बभूविथ / रिरङ्खयिषांबभूविथ / रिरङ्खयिषामासिथ
रिरङ्खयिषाञ्चक्रथुः / रिरङ्खयिषांचक्रथुः / रिरङ्खयिषाम्बभूवथुः / रिरङ्खयिषांबभूवथुः / रिरङ्खयिषामासथुः
रिरङ्खयिषाञ्चक्र / रिरङ्खयिषांचक्र / रिरङ्खयिषाम्बभूव / रिरङ्खयिषांबभूव / रिरङ्खयिषामास
उत्तम
रिरङ्खयिषाञ्चकर / रिरङ्खयिषांचकर / रिरङ्खयिषाञ्चकार / रिरङ्खयिषांचकार / रिरङ्खयिषाम्बभूव / रिरङ्खयिषांबभूव / रिरङ्खयिषामास
रिरङ्खयिषाञ्चकृव / रिरङ्खयिषांचकृव / रिरङ्खयिषाम्बभूविव / रिरङ्खयिषांबभूविव / रिरङ्खयिषामासिव
रिरङ्खयिषाञ्चकृम / रिरङ्खयिषांचकृम / रिरङ्खयिषाम्बभूविम / रिरङ्खयिषांबभूविम / रिरङ्खयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्खयिषाञ्चक्रे / रिरङ्खयिषांचक्रे / रिरङ्खयिषाम्बभूव / रिरङ्खयिषांबभूव / रिरङ्खयिषामास
रिरङ्खयिषाञ्चक्राते / रिरङ्खयिषांचक्राते / रिरङ्खयिषाम्बभूवतुः / रिरङ्खयिषांबभूवतुः / रिरङ्खयिषामासतुः
रिरङ्खयिषाञ्चक्रिरे / रिरङ्खयिषांचक्रिरे / रिरङ्खयिषाम्बभूवुः / रिरङ्खयिषांबभूवुः / रिरङ्खयिषामासुः
मध्यम
रिरङ्खयिषाञ्चकृषे / रिरङ्खयिषांचकृषे / रिरङ्खयिषाम्बभूविथ / रिरङ्खयिषांबभूविथ / रिरङ्खयिषामासिथ
रिरङ्खयिषाञ्चक्राथे / रिरङ्खयिषांचक्राथे / रिरङ्खयिषाम्बभूवथुः / रिरङ्खयिषांबभूवथुः / रिरङ्खयिषामासथुः
रिरङ्खयिषाञ्चकृढ्वे / रिरङ्खयिषांचकृढ्वे / रिरङ्खयिषाम्बभूव / रिरङ्खयिषांबभूव / रिरङ्खयिषामास
उत्तम
रिरङ्खयिषाञ्चक्रे / रिरङ्खयिषांचक्रे / रिरङ्खयिषाम्बभूव / रिरङ्खयिषांबभूव / रिरङ्खयिषामास
रिरङ्खयिषाञ्चकृवहे / रिरङ्खयिषांचकृवहे / रिरङ्खयिषाम्बभूविव / रिरङ्खयिषांबभूविव / रिरङ्खयिषामासिव
रिरङ्खयिषाञ्चकृमहे / रिरङ्खयिषांचकृमहे / रिरङ्खयिषाम्बभूविम / रिरङ्खयिषांबभूविम / रिरङ्खयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्खयिषाञ्चक्रे / रिरङ्खयिषांचक्रे / रिरङ्खयिषाम्बभूवे / रिरङ्खयिषांबभूवे / रिरङ्खयिषामाहे
रिरङ्खयिषाञ्चक्राते / रिरङ्खयिषांचक्राते / रिरङ्खयिषाम्बभूवाते / रिरङ्खयिषांबभूवाते / रिरङ्खयिषामासाते
रिरङ्खयिषाञ्चक्रिरे / रिरङ्खयिषांचक्रिरे / रिरङ्खयिषाम्बभूविरे / रिरङ्खयिषांबभूविरे / रिरङ्खयिषामासिरे
मध्यम
रिरङ्खयिषाञ्चकृषे / रिरङ्खयिषांचकृषे / रिरङ्खयिषाम्बभूविषे / रिरङ्खयिषांबभूविषे / रिरङ्खयिषामासिषे
रिरङ्खयिषाञ्चक्राथे / रिरङ्खयिषांचक्राथे / रिरङ्खयिषाम्बभूवाथे / रिरङ्खयिषांबभूवाथे / रिरङ्खयिषामासाथे
रिरङ्खयिषाञ्चकृढ्वे / रिरङ्खयिषांचकृढ्वे / रिरङ्खयिषाम्बभूविध्वे / रिरङ्खयिषांबभूविध्वे / रिरङ्खयिषाम्बभूविढ्वे / रिरङ्खयिषांबभूविढ्वे / रिरङ्खयिषामासिध्वे
उत्तम
रिरङ्खयिषाञ्चक्रे / रिरङ्खयिषांचक्रे / रिरङ्खयिषाम्बभूवे / रिरङ्खयिषांबभूवे / रिरङ्खयिषामाहे
रिरङ्खयिषाञ्चकृवहे / रिरङ्खयिषांचकृवहे / रिरङ्खयिषाम्बभूविवहे / रिरङ्खयिषांबभूविवहे / रिरङ्खयिषामासिवहे
रिरङ्खयिषाञ्चकृमहे / रिरङ्खयिषांचकृमहे / रिरङ्खयिषाम्बभूविमहे / रिरङ्खयिषांबभूविमहे / रिरङ्खयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः