प्रति + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिशीकिष्यते
प्रतिशीकिष्येते
प्रतिशीकिष्यन्ते
मध्यम
प्रतिशीकिष्यसे
प्रतिशीकिष्येथे
प्रतिशीकिष्यध्वे
उत्तम
प्रतिशीकिष्ये
प्रतिशीकिष्यावहे
प्रतिशीकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिशीकिष्यते
प्रतिशीकिष्येते
प्रतिशीकिष्यन्ते
मध्यम
प्रतिशीकिष्यसे
प्रतिशीकिष्येथे
प्रतिशीकिष्यध्वे
उत्तम
प्रतिशीकिष्ये
प्रतिशीकिष्यावहे
प्रतिशीकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः