उत् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छीकिष्यते / उच्शीकिष्यते
उच्छीकिष्येते / उच्शीकिष्येते
उच्छीकिष्यन्ते / उच्शीकिष्यन्ते
मध्यम
उच्छीकिष्यसे / उच्शीकिष्यसे
उच्छीकिष्येथे / उच्शीकिष्येथे
उच्छीकिष्यध्वे / उच्शीकिष्यध्वे
उत्तम
उच्छीकिष्ये / उच्शीकिष्ये
उच्छीकिष्यावहे / उच्शीकिष्यावहे
उच्छीकिष्यामहे / उच्शीकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छीकिष्यते / उच्शीकिष्यते
उच्छीकिष्येते / उच्शीकिष्येते
उच्छीकिष्यन्ते / उच्शीकिष्यन्ते
मध्यम
उच्छीकिष्यसे / उच्शीकिष्यसे
उच्छीकिष्येथे / उच्शीकिष्येथे
उच्छीकिष्यध्वे / उच्शीकिष्यध्वे
उत्तम
उच्छीकिष्ये / उच्शीकिष्ये
उच्छीकिष्यावहे / उच्शीकिष्यावहे
उच्छीकिष्यामहे / उच्शीकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः