निस् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशीकिष्यते / निश्शीकिष्यते
निःशीकिष्येते / निश्शीकिष्येते
निःशीकिष्यन्ते / निश्शीकिष्यन्ते
मध्यम
निःशीकिष्यसे / निश्शीकिष्यसे
निःशीकिष्येथे / निश्शीकिष्येथे
निःशीकिष्यध्वे / निश्शीकिष्यध्वे
उत्तम
निःशीकिष्ये / निश्शीकिष्ये
निःशीकिष्यावहे / निश्शीकिष्यावहे
निःशीकिष्यामहे / निश्शीकिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशीकिष्यते / निश्शीकिष्यते
निःशीकिष्येते / निश्शीकिष्येते
निःशीकिष्यन्ते / निश्शीकिष्यन्ते
मध्यम
निःशीकिष्यसे / निश्शीकिष्यसे
निःशीकिष्येथे / निश्शीकिष्येथे
निःशीकिष्यध्वे / निश्शीकिष्यध्वे
उत्तम
निःशीकिष्ये / निश्शीकिष्ये
निःशीकिष्यावहे / निश्शीकिष्यावहे
निःशीकिष्यामहे / निश्शीकिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः