परि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिद्राघेत
परिद्राघेयाताम्
परिद्राघेरन्
मध्यम
परिद्राघेथाः
परिद्राघेयाथाम्
परिद्राघेध्वम्
उत्तम
परिद्राघेय
परिद्राघेवहि
परिद्राघेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिद्राघ्येत
परिद्राघ्येयाताम्
परिद्राघ्येरन्
मध्यम
परिद्राघ्येथाः
परिद्राघ्येयाथाम्
परिद्राघ्येध्वम्
उत्तम
परिद्राघ्येय
परिद्राघ्येवहि
परिद्राघ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः