उत् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्द्राघेत
उद्द्राघेयाताम्
उद्द्राघेरन्
मध्यम
उद्द्राघेथाः
उद्द्राघेयाथाम्
उद्द्राघेध्वम्
उत्तम
उद्द्राघेय
उद्द्राघेवहि
उद्द्राघेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्द्राघ्येत
उद्द्राघ्येयाताम्
उद्द्राघ्येरन्
मध्यम
उद्द्राघ्येथाः
उद्द्राघ्येयाथाम्
उद्द्राघ्येध्वम्
उत्तम
उद्द्राघ्येय
उद्द्राघ्येवहि
उद्द्राघ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः