उप + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपद्राघेत
उपद्राघेयाताम्
उपद्राघेरन्
मध्यम
उपद्राघेथाः
उपद्राघेयाथाम्
उपद्राघेध्वम्
उत्तम
उपद्राघेय
उपद्राघेवहि
उपद्राघेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपद्राघ्येत
उपद्राघ्येयाताम्
उपद्राघ्येरन्
मध्यम
उपद्राघ्येथाः
उपद्राघ्येयाथाम्
उपद्राघ्येध्वम्
उत्तम
उपद्राघ्येय
उपद्राघ्येवहि
उपद्राघ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः