परि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिद्राघिषीष्ट
परिद्राघिषीयास्ताम्
परिद्राघिषीरन्
मध्यम
परिद्राघिषीष्ठाः
परिद्राघिषीयास्थाम्
परिद्राघिषीध्वम्
उत्तम
परिद्राघिषीय
परिद्राघिषीवहि
परिद्राघिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिद्राघिषीष्ट
परिद्राघिषीयास्ताम्
परिद्राघिषीरन्
मध्यम
परिद्राघिषीष्ठाः
परिद्राघिषीयास्थाम्
परिद्राघिषीध्वम्
उत्तम
परिद्राघिषीय
परिद्राघिषीवहि
परिद्राघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः