उत् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्द्राघिषीष्ट
उद्द्राघिषीयास्ताम्
उद्द्राघिषीरन्
मध्यम
उद्द्राघिषीष्ठाः
उद्द्राघिषीयास्थाम्
उद्द्राघिषीध्वम्
उत्तम
उद्द्राघिषीय
उद्द्राघिषीवहि
उद्द्राघिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्द्राघिषीष्ट
उद्द्राघिषीयास्ताम्
उद्द्राघिषीरन्
मध्यम
उद्द्राघिषीष्ठाः
उद्द्राघिषीयास्थाम्
उद्द्राघिषीध्वम्
उत्तम
उद्द्राघिषीय
उद्द्राघिषीवहि
उद्द्राघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः