अधि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिद्राघिषीष्ट
अधिद्राघिषीयास्ताम्
अधिद्राघिषीरन्
मध्यम
अधिद्राघिषीष्ठाः
अधिद्राघिषीयास्थाम्
अधिद्राघिषीध्वम्
उत्तम
अधिद्राघिषीय
अधिद्राघिषीवहि
अधिद्राघिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिद्राघिषीष्ट
अधिद्राघिषीयास्ताम्
अधिद्राघिषीरन्
मध्यम
अधिद्राघिषीष्ठाः
अधिद्राघिषीयास्थाम्
अधिद्राघिषीध्वम्
उत्तम
अधिद्राघिषीय
अधिद्राघिषीवहि
अधिद्राघिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः