परा + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पराबदत् / पराबदद्
पराबदताम्
पराबदन्
मध्यम
पराबदः
पराबदतम्
पराबदत
उत्तम
पराबदम्
पराबदाव
पराबदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराबद्यत
पराबद्येताम्
पराबद्यन्त
मध्यम
पराबद्यथाः
पराबद्येथाम्
पराबद्यध्वम्
उत्तम
पराबद्ये
पराबद्यावहि
पराबद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः