अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यबदत् / अध्यबदद्
अध्यबदताम्
अध्यबदन्
मध्यम
अध्यबदः
अध्यबदतम्
अध्यबदत
उत्तम
अध्यबदम्
अध्यबदाव
अध्यबदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यबद्यत
अध्यबद्येताम्
अध्यबद्यन्त
मध्यम
अध्यबद्यथाः
अध्यबद्येथाम्
अध्यबद्यध्वम्
उत्तम
अध्यबद्ये
अध्यबद्यावहि
अध्यबद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः