बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबदत् / अबदद्
अबदताम्
अबदन्
मध्यम
अबदः
अबदतम्
अबदत
उत्तम
अबदम्
अबदाव
अबदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबद्यत
अबद्येताम्
अबद्यन्त
मध्यम
अबद्यथाः
अबद्येथाम्
अबद्यध्वम्
उत्तम
अबद्ये
अबद्यावहि
अबद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः