निस् + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्तोचते / निःस्तोचते / निस्स्तोचते
निस्तोचेते / निःस्तोचेते / निस्स्तोचेते
निस्तोचन्ते / निःस्तोचन्ते / निस्स्तोचन्ते
मध्यम
निस्तोचसे / निःस्तोचसे / निस्स्तोचसे
निस्तोचेथे / निःस्तोचेथे / निस्स्तोचेथे
निस्तोचध्वे / निःस्तोचध्वे / निस्स्तोचध्वे
उत्तम
निस्तोचे / निःस्तोचे / निस्स्तोचे
निस्तोचावहे / निःस्तोचावहे / निस्स्तोचावहे
निस्तोचामहे / निःस्तोचामहे / निस्स्तोचामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्तुच्यते / निःस्तुच्यते / निस्स्तुच्यते
निस्तुच्येते / निःस्तुच्येते / निस्स्तुच्येते
निस्तुच्यन्ते / निःस्तुच्यन्ते / निस्स्तुच्यन्ते
मध्यम
निस्तुच्यसे / निःस्तुच्यसे / निस्स्तुच्यसे
निस्तुच्येथे / निःस्तुच्येथे / निस्स्तुच्येथे
निस्तुच्यध्वे / निःस्तुच्यध्वे / निस्स्तुच्यध्वे
उत्तम
निस्तुच्ये / निःस्तुच्ये / निस्स्तुच्ये
निस्तुच्यावहे / निःस्तुच्यावहे / निस्स्तुच्यावहे
निस्तुच्यामहे / निःस्तुच्यामहे / निस्स्तुच्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः