अप + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपस्तोचते
अपस्तोचेते
अपस्तोचन्ते
मध्यम
अपस्तोचसे
अपस्तोचेथे
अपस्तोचध्वे
उत्तम
अपस्तोचे
अपस्तोचावहे
अपस्तोचामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपस्तुच्यते
अपस्तुच्येते
अपस्तुच्यन्ते
मध्यम
अपस्तुच्यसे
अपस्तुच्येथे
अपस्तुच्यध्वे
उत्तम
अपस्तुच्ये
अपस्तुच्यावहे
अपस्तुच्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः