दुर् + स्तुच् धातुरूपाणि - ष्टुचँ प्रसादे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्तोचते / दुःस्तोचते / दुस्स्तोचते
दुस्तोचेते / दुःस्तोचेते / दुस्स्तोचेते
दुस्तोचन्ते / दुःस्तोचन्ते / दुस्स्तोचन्ते
मध्यम
दुस्तोचसे / दुःस्तोचसे / दुस्स्तोचसे
दुस्तोचेथे / दुःस्तोचेथे / दुस्स्तोचेथे
दुस्तोचध्वे / दुःस्तोचध्वे / दुस्स्तोचध्वे
उत्तम
दुस्तोचे / दुःस्तोचे / दुस्स्तोचे
दुस्तोचावहे / दुःस्तोचावहे / दुस्स्तोचावहे
दुस्तोचामहे / दुःस्तोचामहे / दुस्स्तोचामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्तुच्यते / दुःस्तुच्यते / दुस्स्तुच्यते
दुस्तुच्येते / दुःस्तुच्येते / दुस्स्तुच्येते
दुस्तुच्यन्ते / दुःस्तुच्यन्ते / दुस्स्तुच्यन्ते
मध्यम
दुस्तुच्यसे / दुःस्तुच्यसे / दुस्स्तुच्यसे
दुस्तुच्येथे / दुःस्तुच्येथे / दुस्स्तुच्येथे
दुस्तुच्यध्वे / दुःस्तुच्यध्वे / दुस्स्तुच्यध्वे
उत्तम
दुस्तुच्ये / दुःस्तुच्ये / दुस्स्तुच्ये
दुस्तुच्यावहे / दुःस्तुच्यावहे / दुस्स्तुच्यावहे
दुस्तुच्यामहे / दुःस्तुच्यामहे / दुस्स्तुच्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः