निर् + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःशिङ्घिता / निश्शिङ्घिता
निःशिङ्घितारौ / निश्शिङ्घितारौ
निःशिङ्घितारः / निश्शिङ्घितारः
मध्यम
निःशिङ्घितासि / निश्शिङ्घितासि
निःशिङ्घितास्थः / निश्शिङ्घितास्थः
निःशिङ्घितास्थ / निश्शिङ्घितास्थ
उत्तम
निःशिङ्घितास्मि / निश्शिङ्घितास्मि
निःशिङ्घितास्वः / निश्शिङ्घितास्वः
निःशिङ्घितास्मः / निश्शिङ्घितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःशिङ्घिता / निश्शिङ्घिता
निःशिङ्घितारौ / निश्शिङ्घितारौ
निःशिङ्घितारः / निश्शिङ्घितारः
मध्यम
निःशिङ्घितासे / निश्शिङ्घितासे
निःशिङ्घितासाथे / निश्शिङ्घितासाथे
निःशिङ्घिताध्वे / निश्शिङ्घिताध्वे
उत्तम
निःशिङ्घिताहे / निश्शिङ्घिताहे
निःशिङ्घितास्वहे / निश्शिङ्घितास्वहे
निःशिङ्घितास्महे / निश्शिङ्घितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः