उत् + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छिङ्घिता / उच्शिङ्घिता
उच्छिङ्घितारौ / उच्शिङ्घितारौ
उच्छिङ्घितारः / उच्शिङ्घितारः
मध्यम
उच्छिङ्घितासि / उच्शिङ्घितासि
उच्छिङ्घितास्थः / उच्शिङ्घितास्थः
उच्छिङ्घितास्थ / उच्शिङ्घितास्थ
उत्तम
उच्छिङ्घितास्मि / उच्शिङ्घितास्मि
उच्छिङ्घितास्वः / उच्शिङ्घितास्वः
उच्छिङ्घितास्मः / उच्शिङ्घितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छिङ्घिता / उच्शिङ्घिता
उच्छिङ्घितारौ / उच्शिङ्घितारौ
उच्छिङ्घितारः / उच्शिङ्घितारः
मध्यम
उच्छिङ्घितासे / उच्शिङ्घितासे
उच्छिङ्घितासाथे / उच्शिङ्घितासाथे
उच्छिङ्घिताध्वे / उच्शिङ्घिताध्वे
उत्तम
उच्छिङ्घिताहे / उच्शिङ्घिताहे
उच्छिङ्घितास्वहे / उच्शिङ्घितास्वहे
उच्छिङ्घितास्महे / उच्शिङ्घितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः