उप + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपशिङ्घिता
उपशिङ्घितारौ
उपशिङ्घितारः
मध्यम
उपशिङ्घितासि
उपशिङ्घितास्थः
उपशिङ्घितास्थ
उत्तम
उपशिङ्घितास्मि
उपशिङ्घितास्वः
उपशिङ्घितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपशिङ्घिता
उपशिङ्घितारौ
उपशिङ्घितारः
मध्यम
उपशिङ्घितासे
उपशिङ्घितासाथे
उपशिङ्घिताध्वे
उत्तम
उपशिङ्घिताहे
उपशिङ्घितास्वहे
उपशिङ्घितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः