खूर्द् + यङ् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्राते / चोखूर्दांचक्राते / चोखूर्दाम्बभूवतुः / चोखूर्दांबभूवतुः / चोखूर्दामासतुः
चोखूर्दाञ्चक्रिरे / चोखूर्दांचक्रिरे / चोखूर्दाम्बभूवुः / चोखूर्दांबभूवुः / चोखूर्दामासुः
मध्यम
चोखूर्दाञ्चकृषे / चोखूर्दांचकृषे / चोखूर्दाम्बभूविथ / चोखूर्दांबभूविथ / चोखूर्दामासिथ
चोखूर्दाञ्चक्राथे / चोखूर्दांचक्राथे / चोखूर्दाम्बभूवथुः / चोखूर्दांबभूवथुः / चोखूर्दामासथुः
चोखूर्दाञ्चकृढ्वे / चोखूर्दांचकृढ्वे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
उत्तम
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चकृवहे / चोखूर्दांचकृवहे / चोखूर्दाम्बभूविव / चोखूर्दांबभूविव / चोखूर्दामासिव
चोखूर्दाञ्चकृमहे / चोखूर्दांचकृमहे / चोखूर्दाम्बभूविम / चोखूर्दांबभूविम / चोखूर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
चोखूर्दाञ्चक्राते / चोखूर्दांचक्राते / चोखूर्दाम्बभूवाते / चोखूर्दांबभूवाते / चोखूर्दामासाते
चोखूर्दाञ्चक्रिरे / चोखूर्दांचक्रिरे / चोखूर्दाम्बभूविरे / चोखूर्दांबभूविरे / चोखूर्दामासिरे
मध्यम
चोखूर्दाञ्चकृषे / चोखूर्दांचकृषे / चोखूर्दाम्बभूविषे / चोखूर्दांबभूविषे / चोखूर्दामासिषे
चोखूर्दाञ्चक्राथे / चोखूर्दांचक्राथे / चोखूर्दाम्बभूवाथे / चोखूर्दांबभूवाथे / चोखूर्दामासाथे
चोखूर्दाञ्चकृढ्वे / चोखूर्दांचकृढ्वे / चोखूर्दाम्बभूविध्वे / चोखूर्दांबभूविध्वे / चोखूर्दाम्बभूविढ्वे / चोखूर्दांबभूविढ्वे / चोखूर्दामासिध्वे
उत्तम
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
चोखूर्दाञ्चकृवहे / चोखूर्दांचकृवहे / चोखूर्दाम्बभूविवहे / चोखूर्दांबभूविवहे / चोखूर्दामासिवहे
चोखूर्दाञ्चकृमहे / चोखूर्दांचकृमहे / चोखूर्दाम्बभूविमहे / चोखूर्दांबभूविमहे / चोखूर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः