खूर्द् + णिच् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खूर्दयाञ्चकार / खूर्दयांचकार / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रतुः / खूर्दयांचक्रतुः / खूर्दयाम्बभूवतुः / खूर्दयांबभूवतुः / खूर्दयामासतुः
खूर्दयाञ्चक्रुः / खूर्दयांचक्रुः / खूर्दयाम्बभूवुः / खूर्दयांबभूवुः / खूर्दयामासुः
मध्यम
खूर्दयाञ्चकर्थ / खूर्दयांचकर्थ / खूर्दयाम्बभूविथ / खूर्दयांबभूविथ / खूर्दयामासिथ
खूर्दयाञ्चक्रथुः / खूर्दयांचक्रथुः / खूर्दयाम्बभूवथुः / खूर्दयांबभूवथुः / खूर्दयामासथुः
खूर्दयाञ्चक्र / खूर्दयांचक्र / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
उत्तम
खूर्दयाञ्चकर / खूर्दयांचकर / खूर्दयाञ्चकार / खूर्दयांचकार / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चकृव / खूर्दयांचकृव / खूर्दयाम्बभूविव / खूर्दयांबभूविव / खूर्दयामासिव
खूर्दयाञ्चकृम / खूर्दयांचकृम / खूर्दयाम्बभूविम / खूर्दयांबभूविम / खूर्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्राते / खूर्दयांचक्राते / खूर्दयाम्बभूवतुः / खूर्दयांबभूवतुः / खूर्दयामासतुः
खूर्दयाञ्चक्रिरे / खूर्दयांचक्रिरे / खूर्दयाम्बभूवुः / खूर्दयांबभूवुः / खूर्दयामासुः
मध्यम
खूर्दयाञ्चकृषे / खूर्दयांचकृषे / खूर्दयाम्बभूविथ / खूर्दयांबभूविथ / खूर्दयामासिथ
खूर्दयाञ्चक्राथे / खूर्दयांचक्राथे / खूर्दयाम्बभूवथुः / खूर्दयांबभूवथुः / खूर्दयामासथुः
खूर्दयाञ्चकृढ्वे / खूर्दयांचकृढ्वे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
उत्तम
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चकृवहे / खूर्दयांचकृवहे / खूर्दयाम्बभूविव / खूर्दयांबभूविव / खूर्दयामासिव
खूर्दयाञ्चकृमहे / खूर्दयांचकृमहे / खूर्दयाम्बभूविम / खूर्दयांबभूविम / खूर्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूवे / खूर्दयांबभूवे / खूर्दयामाहे
खूर्दयाञ्चक्राते / खूर्दयांचक्राते / खूर्दयाम्बभूवाते / खूर्दयांबभूवाते / खूर्दयामासाते
खूर्दयाञ्चक्रिरे / खूर्दयांचक्रिरे / खूर्दयाम्बभूविरे / खूर्दयांबभूविरे / खूर्दयामासिरे
मध्यम
खूर्दयाञ्चकृषे / खूर्दयांचकृषे / खूर्दयाम्बभूविषे / खूर्दयांबभूविषे / खूर्दयामासिषे
खूर्दयाञ्चक्राथे / खूर्दयांचक्राथे / खूर्दयाम्बभूवाथे / खूर्दयांबभूवाथे / खूर्दयामासाथे
खूर्दयाञ्चकृढ्वे / खूर्दयांचकृढ्वे / खूर्दयाम्बभूविध्वे / खूर्दयांबभूविध्वे / खूर्दयाम्बभूविढ्वे / खूर्दयांबभूविढ्वे / खूर्दयामासिध्वे
उत्तम
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूवे / खूर्दयांबभूवे / खूर्दयामाहे
खूर्दयाञ्चकृवहे / खूर्दयांचकृवहे / खूर्दयाम्बभूविवहे / खूर्दयांबभूविवहे / खूर्दयामासिवहे
खूर्दयाञ्चकृमहे / खूर्दयांचकृमहे / खूर्दयाम्बभूविमहे / खूर्दयांबभूविमहे / खूर्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः