खूर्द् + णिच्+सन् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चुखूर्दयिषाञ्चकार / चुखूर्दयिषांचकार / चुखूर्दयिषाम्बभूव / चुखूर्दयिषांबभूव / चुखूर्दयिषामास
चुखूर्दयिषाञ्चक्रतुः / चुखूर्दयिषांचक्रतुः / चुखूर्दयिषाम्बभूवतुः / चुखूर्दयिषांबभूवतुः / चुखूर्दयिषामासतुः
चुखूर्दयिषाञ्चक्रुः / चुखूर्दयिषांचक्रुः / चुखूर्दयिषाम्बभूवुः / चुखूर्दयिषांबभूवुः / चुखूर्दयिषामासुः
मध्यम
चुखूर्दयिषाञ्चकर्थ / चुखूर्दयिषांचकर्थ / चुखूर्दयिषाम्बभूविथ / चुखूर्दयिषांबभूविथ / चुखूर्दयिषामासिथ
चुखूर्दयिषाञ्चक्रथुः / चुखूर्दयिषांचक्रथुः / चुखूर्दयिषाम्बभूवथुः / चुखूर्दयिषांबभूवथुः / चुखूर्दयिषामासथुः
चुखूर्दयिषाञ्चक्र / चुखूर्दयिषांचक्र / चुखूर्दयिषाम्बभूव / चुखूर्दयिषांबभूव / चुखूर्दयिषामास
उत्तम
चुखूर्दयिषाञ्चकर / चुखूर्दयिषांचकर / चुखूर्दयिषाञ्चकार / चुखूर्दयिषांचकार / चुखूर्दयिषाम्बभूव / चुखूर्दयिषांबभूव / चुखूर्दयिषामास
चुखूर्दयिषाञ्चकृव / चुखूर्दयिषांचकृव / चुखूर्दयिषाम्बभूविव / चुखूर्दयिषांबभूविव / चुखूर्दयिषामासिव
चुखूर्दयिषाञ्चकृम / चुखूर्दयिषांचकृम / चुखूर्दयिषाम्बभूविम / चुखूर्दयिषांबभूविम / चुखूर्दयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुखूर्दयिषाञ्चक्रे / चुखूर्दयिषांचक्रे / चुखूर्दयिषाम्बभूव / चुखूर्दयिषांबभूव / चुखूर्दयिषामास
चुखूर्दयिषाञ्चक्राते / चुखूर्दयिषांचक्राते / चुखूर्दयिषाम्बभूवतुः / चुखूर्दयिषांबभूवतुः / चुखूर्दयिषामासतुः
चुखूर्दयिषाञ्चक्रिरे / चुखूर्दयिषांचक्रिरे / चुखूर्दयिषाम्बभूवुः / चुखूर्दयिषांबभूवुः / चुखूर्दयिषामासुः
मध्यम
चुखूर्दयिषाञ्चकृषे / चुखूर्दयिषांचकृषे / चुखूर्दयिषाम्बभूविथ / चुखूर्दयिषांबभूविथ / चुखूर्दयिषामासिथ
चुखूर्दयिषाञ्चक्राथे / चुखूर्दयिषांचक्राथे / चुखूर्दयिषाम्बभूवथुः / चुखूर्दयिषांबभूवथुः / चुखूर्दयिषामासथुः
चुखूर्दयिषाञ्चकृढ्वे / चुखूर्दयिषांचकृढ्वे / चुखूर्दयिषाम्बभूव / चुखूर्दयिषांबभूव / चुखूर्दयिषामास
उत्तम
चुखूर्दयिषाञ्चक्रे / चुखूर्दयिषांचक्रे / चुखूर्दयिषाम्बभूव / चुखूर्दयिषांबभूव / चुखूर्दयिषामास
चुखूर्दयिषाञ्चकृवहे / चुखूर्दयिषांचकृवहे / चुखूर्दयिषाम्बभूविव / चुखूर्दयिषांबभूविव / चुखूर्दयिषामासिव
चुखूर्दयिषाञ्चकृमहे / चुखूर्दयिषांचकृमहे / चुखूर्दयिषाम्बभूविम / चुखूर्दयिषांबभूविम / चुखूर्दयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुखूर्दयिषाञ्चक्रे / चुखूर्दयिषांचक्रे / चुखूर्दयिषाम्बभूवे / चुखूर्दयिषांबभूवे / चुखूर्दयिषामाहे
चुखूर्दयिषाञ्चक्राते / चुखूर्दयिषांचक्राते / चुखूर्दयिषाम्बभूवाते / चुखूर्दयिषांबभूवाते / चुखूर्दयिषामासाते
चुखूर्दयिषाञ्चक्रिरे / चुखूर्दयिषांचक्रिरे / चुखूर्दयिषाम्बभूविरे / चुखूर्दयिषांबभूविरे / चुखूर्दयिषामासिरे
मध्यम
चुखूर्दयिषाञ्चकृषे / चुखूर्दयिषांचकृषे / चुखूर्दयिषाम्बभूविषे / चुखूर्दयिषांबभूविषे / चुखूर्दयिषामासिषे
चुखूर्दयिषाञ्चक्राथे / चुखूर्दयिषांचक्राथे / चुखूर्दयिषाम्बभूवाथे / चुखूर्दयिषांबभूवाथे / चुखूर्दयिषामासाथे
चुखूर्दयिषाञ्चकृढ्वे / चुखूर्दयिषांचकृढ्वे / चुखूर्दयिषाम्बभूविध्वे / चुखूर्दयिषांबभूविध्वे / चुखूर्दयिषाम्बभूविढ्वे / चुखूर्दयिषांबभूविढ्वे / चुखूर्दयिषामासिध्वे
उत्तम
चुखूर्दयिषाञ्चक्रे / चुखूर्दयिषांचक्रे / चुखूर्दयिषाम्बभूवे / चुखूर्दयिषांबभूवे / चुखूर्दयिषामाहे
चुखूर्दयिषाञ्चकृवहे / चुखूर्दयिषांचकृवहे / चुखूर्दयिषाम्बभूविवहे / चुखूर्दयिषांबभूविवहे / चुखूर्दयिषामासिवहे
चुखूर्दयिषाञ्चकृमहे / चुखूर्दयिषांचकृमहे / चुखूर्दयिषाम्बभूविमहे / चुखूर्दयिषांबभूविमहे / चुखूर्दयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः