कख् + यङ् धातुरूपाणि - कखँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
चाकखाञ्चक्राते / चाकखांचक्राते / चाकखाम्बभूवतुः / चाकखांबभूवतुः / चाकखामासतुः
चाकखाञ्चक्रिरे / चाकखांचक्रिरे / चाकखाम्बभूवुः / चाकखांबभूवुः / चाकखामासुः
मध्यम
चाकखाञ्चकृषे / चाकखांचकृषे / चाकखाम्बभूविथ / चाकखांबभूविथ / चाकखामासिथ
चाकखाञ्चक्राथे / चाकखांचक्राथे / चाकखाम्बभूवथुः / चाकखांबभूवथुः / चाकखामासथुः
चाकखाञ्चकृढ्वे / चाकखांचकृढ्वे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
उत्तम
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूव / चाकखांबभूव / चाकखामास
चाकखाञ्चकृवहे / चाकखांचकृवहे / चाकखाम्बभूविव / चाकखांबभूविव / चाकखामासिव
चाकखाञ्चकृमहे / चाकखांचकृमहे / चाकखाम्बभूविम / चाकखांबभूविम / चाकखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूवे / चाकखांबभूवे / चाकखामाहे
चाकखाञ्चक्राते / चाकखांचक्राते / चाकखाम्बभूवाते / चाकखांबभूवाते / चाकखामासाते
चाकखाञ्चक्रिरे / चाकखांचक्रिरे / चाकखाम्बभूविरे / चाकखांबभूविरे / चाकखामासिरे
मध्यम
चाकखाञ्चकृषे / चाकखांचकृषे / चाकखाम्बभूविषे / चाकखांबभूविषे / चाकखामासिषे
चाकखाञ्चक्राथे / चाकखांचक्राथे / चाकखाम्बभूवाथे / चाकखांबभूवाथे / चाकखामासाथे
चाकखाञ्चकृढ्वे / चाकखांचकृढ्वे / चाकखाम्बभूविध्वे / चाकखांबभूविध्वे / चाकखाम्बभूविढ्वे / चाकखांबभूविढ्वे / चाकखामासिध्वे
उत्तम
चाकखाञ्चक्रे / चाकखांचक्रे / चाकखाम्बभूवे / चाकखांबभूवे / चाकखामाहे
चाकखाञ्चकृवहे / चाकखांचकृवहे / चाकखाम्बभूविवहे / चाकखांबभूविवहे / चाकखामासिवहे
चाकखाञ्चकृमहे / चाकखांचकृमहे / चाकखाम्बभूविमहे / चाकखांबभूविमहे / चाकखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः