कख् + णिच् धातुरूपाणि - कखँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्रतुः / काखयांचक्रतुः / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्रुः / काखयांचक्रुः / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
मध्यम
काखयाञ्चकर्थ / काखयांचकर्थ / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चक्रथुः / काखयांचक्रथुः / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चक्र / काखयांचक्र / काखयाम्बभूव / काखयांबभूव / काखयामास
उत्तम
काखयाञ्चकर / काखयांचकर / काखयाञ्चकार / काखयांचकार / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृव / काखयांचकृव / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृम / काखयांचकृम / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवतुः / काखयांबभूवतुः / काखयामासतुः
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूवुः / काखयांबभूवुः / काखयामासुः
मध्यम
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविथ / काखयांबभूविथ / काखयामासिथ
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवथुः / काखयांबभूवथुः / काखयामासथुः
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूव / काखयांबभूव / काखयामास
उत्तम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूव / काखयांबभूव / काखयामास
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविव / काखयांबभूविव / काखयामासिव
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविम / काखयांबभूविम / काखयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूवे / काखयांबभूवे / काखयामाहे
काखयाञ्चक्राते / काखयांचक्राते / काखयाम्बभूवाते / काखयांबभूवाते / काखयामासाते
काखयाञ्चक्रिरे / काखयांचक्रिरे / काखयाम्बभूविरे / काखयांबभूविरे / काखयामासिरे
मध्यम
काखयाञ्चकृषे / काखयांचकृषे / काखयाम्बभूविषे / काखयांबभूविषे / काखयामासिषे
काखयाञ्चक्राथे / काखयांचक्राथे / काखयाम्बभूवाथे / काखयांबभूवाथे / काखयामासाथे
काखयाञ्चकृढ्वे / काखयांचकृढ्वे / काखयाम्बभूविध्वे / काखयांबभूविध्वे / काखयाम्बभूविढ्वे / काखयांबभूविढ्वे / काखयामासिध्वे
उत्तम
काखयाञ्चक्रे / काखयांचक्रे / काखयाम्बभूवे / काखयांबभूवे / काखयामाहे
काखयाञ्चकृवहे / काखयांचकृवहे / काखयाम्बभूविवहे / काखयांबभूविवहे / काखयामासिवहे
काखयाञ्चकृमहे / काखयांचकृमहे / काखयाम्बभूविमहे / काखयांबभूविमहे / काखयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः