ऊर्द् + णिच् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्दयाञ्चकार / ऊर्दयांचकार / ऊर्दयाम्बभूव / ऊर्दयांबभूव / ऊर्दयामास
ऊर्दयाञ्चक्रतुः / ऊर्दयांचक्रतुः / ऊर्दयाम्बभूवतुः / ऊर्दयांबभूवतुः / ऊर्दयामासतुः
ऊर्दयाञ्चक्रुः / ऊर्दयांचक्रुः / ऊर्दयाम्बभूवुः / ऊर्दयांबभूवुः / ऊर्दयामासुः
मध्यम
ऊर्दयाञ्चकर्थ / ऊर्दयांचकर्थ / ऊर्दयाम्बभूविथ / ऊर्दयांबभूविथ / ऊर्दयामासिथ
ऊर्दयाञ्चक्रथुः / ऊर्दयांचक्रथुः / ऊर्दयाम्बभूवथुः / ऊर्दयांबभूवथुः / ऊर्दयामासथुः
ऊर्दयाञ्चक्र / ऊर्दयांचक्र / ऊर्दयाम्बभूव / ऊर्दयांबभूव / ऊर्दयामास
उत्तम
ऊर्दयाञ्चकर / ऊर्दयांचकर / ऊर्दयाञ्चकार / ऊर्दयांचकार / ऊर्दयाम्बभूव / ऊर्दयांबभूव / ऊर्दयामास
ऊर्दयाञ्चकृव / ऊर्दयांचकृव / ऊर्दयाम्बभूविव / ऊर्दयांबभूविव / ऊर्दयामासिव
ऊर्दयाञ्चकृम / ऊर्दयांचकृम / ऊर्दयाम्बभूविम / ऊर्दयांबभूविम / ऊर्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्दयाञ्चक्रे / ऊर्दयांचक्रे / ऊर्दयाम्बभूव / ऊर्दयांबभूव / ऊर्दयामास
ऊर्दयाञ्चक्राते / ऊर्दयांचक्राते / ऊर्दयाम्बभूवतुः / ऊर्दयांबभूवतुः / ऊर्दयामासतुः
ऊर्दयाञ्चक्रिरे / ऊर्दयांचक्रिरे / ऊर्दयाम्बभूवुः / ऊर्दयांबभूवुः / ऊर्दयामासुः
मध्यम
ऊर्दयाञ्चकृषे / ऊर्दयांचकृषे / ऊर्दयाम्बभूविथ / ऊर्दयांबभूविथ / ऊर्दयामासिथ
ऊर्दयाञ्चक्राथे / ऊर्दयांचक्राथे / ऊर्दयाम्बभूवथुः / ऊर्दयांबभूवथुः / ऊर्दयामासथुः
ऊर्दयाञ्चकृढ्वे / ऊर्दयांचकृढ्वे / ऊर्दयाम्बभूव / ऊर्दयांबभूव / ऊर्दयामास
उत्तम
ऊर्दयाञ्चक्रे / ऊर्दयांचक्रे / ऊर्दयाम्बभूव / ऊर्दयांबभूव / ऊर्दयामास
ऊर्दयाञ्चकृवहे / ऊर्दयांचकृवहे / ऊर्दयाम्बभूविव / ऊर्दयांबभूविव / ऊर्दयामासिव
ऊर्दयाञ्चकृमहे / ऊर्दयांचकृमहे / ऊर्दयाम्बभूविम / ऊर्दयांबभूविम / ऊर्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्दयाञ्चक्रे / ऊर्दयांचक्रे / ऊर्दयाम्बभूवे / ऊर्दयांबभूवे / ऊर्दयामाहे
ऊर्दयाञ्चक्राते / ऊर्दयांचक्राते / ऊर्दयाम्बभूवाते / ऊर्दयांबभूवाते / ऊर्दयामासाते
ऊर्दयाञ्चक्रिरे / ऊर्दयांचक्रिरे / ऊर्दयाम्बभूविरे / ऊर्दयांबभूविरे / ऊर्दयामासिरे
मध्यम
ऊर्दयाञ्चकृषे / ऊर्दयांचकृषे / ऊर्दयाम्बभूविषे / ऊर्दयांबभूविषे / ऊर्दयामासिषे
ऊर्दयाञ्चक्राथे / ऊर्दयांचक्राथे / ऊर्दयाम्बभूवाथे / ऊर्दयांबभूवाथे / ऊर्दयामासाथे
ऊर्दयाञ्चकृढ्वे / ऊर्दयांचकृढ्वे / ऊर्दयाम्बभूविध्वे / ऊर्दयांबभूविध्वे / ऊर्दयाम्बभूविढ्वे / ऊर्दयांबभूविढ्वे / ऊर्दयामासिध्वे
उत्तम
ऊर्दयाञ्चक्रे / ऊर्दयांचक्रे / ऊर्दयाम्बभूवे / ऊर्दयांबभूवे / ऊर्दयामाहे
ऊर्दयाञ्चकृवहे / ऊर्दयांचकृवहे / ऊर्दयाम्बभूविवहे / ऊर्दयांबभूविवहे / ऊर्दयामासिवहे
ऊर्दयाञ्चकृमहे / ऊर्दयांचकृमहे / ऊर्दयाम्बभूविमहे / ऊर्दयांबभूविमहे / ऊर्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः