ऊर्द् + णिच्+सन् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्दिदयिषाञ्चकार / ऊर्दिदयिषांचकार / ऊर्दिदयिषाम्बभूव / ऊर्दिदयिषांबभूव / ऊर्दिदयिषामास
ऊर्दिदयिषाञ्चक्रतुः / ऊर्दिदयिषांचक्रतुः / ऊर्दिदयिषाम्बभूवतुः / ऊर्दिदयिषांबभूवतुः / ऊर्दिदयिषामासतुः
ऊर्दिदयिषाञ्चक्रुः / ऊर्दिदयिषांचक्रुः / ऊर्दिदयिषाम्बभूवुः / ऊर्दिदयिषांबभूवुः / ऊर्दिदयिषामासुः
मध्यम
ऊर्दिदयिषाञ्चकर्थ / ऊर्दिदयिषांचकर्थ / ऊर्दिदयिषाम्बभूविथ / ऊर्दिदयिषांबभूविथ / ऊर्दिदयिषामासिथ
ऊर्दिदयिषाञ्चक्रथुः / ऊर्दिदयिषांचक्रथुः / ऊर्दिदयिषाम्बभूवथुः / ऊर्दिदयिषांबभूवथुः / ऊर्दिदयिषामासथुः
ऊर्दिदयिषाञ्चक्र / ऊर्दिदयिषांचक्र / ऊर्दिदयिषाम्बभूव / ऊर्दिदयिषांबभूव / ऊर्दिदयिषामास
उत्तम
ऊर्दिदयिषाञ्चकर / ऊर्दिदयिषांचकर / ऊर्दिदयिषाञ्चकार / ऊर्दिदयिषांचकार / ऊर्दिदयिषाम्बभूव / ऊर्दिदयिषांबभूव / ऊर्दिदयिषामास
ऊर्दिदयिषाञ्चकृव / ऊर्दिदयिषांचकृव / ऊर्दिदयिषाम्बभूविव / ऊर्दिदयिषांबभूविव / ऊर्दिदयिषामासिव
ऊर्दिदयिषाञ्चकृम / ऊर्दिदयिषांचकृम / ऊर्दिदयिषाम्बभूविम / ऊर्दिदयिषांबभूविम / ऊर्दिदयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्दिदयिषाञ्चक्रे / ऊर्दिदयिषांचक्रे / ऊर्दिदयिषाम्बभूव / ऊर्दिदयिषांबभूव / ऊर्दिदयिषामास
ऊर्दिदयिषाञ्चक्राते / ऊर्दिदयिषांचक्राते / ऊर्दिदयिषाम्बभूवतुः / ऊर्दिदयिषांबभूवतुः / ऊर्दिदयिषामासतुः
ऊर्दिदयिषाञ्चक्रिरे / ऊर्दिदयिषांचक्रिरे / ऊर्दिदयिषाम्बभूवुः / ऊर्दिदयिषांबभूवुः / ऊर्दिदयिषामासुः
मध्यम
ऊर्दिदयिषाञ्चकृषे / ऊर्दिदयिषांचकृषे / ऊर्दिदयिषाम्बभूविथ / ऊर्दिदयिषांबभूविथ / ऊर्दिदयिषामासिथ
ऊर्दिदयिषाञ्चक्राथे / ऊर्दिदयिषांचक्राथे / ऊर्दिदयिषाम्बभूवथुः / ऊर्दिदयिषांबभूवथुः / ऊर्दिदयिषामासथुः
ऊर्दिदयिषाञ्चकृढ्वे / ऊर्दिदयिषांचकृढ्वे / ऊर्दिदयिषाम्बभूव / ऊर्दिदयिषांबभूव / ऊर्दिदयिषामास
उत्तम
ऊर्दिदयिषाञ्चक्रे / ऊर्दिदयिषांचक्रे / ऊर्दिदयिषाम्बभूव / ऊर्दिदयिषांबभूव / ऊर्दिदयिषामास
ऊर्दिदयिषाञ्चकृवहे / ऊर्दिदयिषांचकृवहे / ऊर्दिदयिषाम्बभूविव / ऊर्दिदयिषांबभूविव / ऊर्दिदयिषामासिव
ऊर्दिदयिषाञ्चकृमहे / ऊर्दिदयिषांचकृमहे / ऊर्दिदयिषाम्बभूविम / ऊर्दिदयिषांबभूविम / ऊर्दिदयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्दिदयिषाञ्चक्रे / ऊर्दिदयिषांचक्रे / ऊर्दिदयिषाम्बभूवे / ऊर्दिदयिषांबभूवे / ऊर्दिदयिषामाहे
ऊर्दिदयिषाञ्चक्राते / ऊर्दिदयिषांचक्राते / ऊर्दिदयिषाम्बभूवाते / ऊर्दिदयिषांबभूवाते / ऊर्दिदयिषामासाते
ऊर्दिदयिषाञ्चक्रिरे / ऊर्दिदयिषांचक्रिरे / ऊर्दिदयिषाम्बभूविरे / ऊर्दिदयिषांबभूविरे / ऊर्दिदयिषामासिरे
मध्यम
ऊर्दिदयिषाञ्चकृषे / ऊर्दिदयिषांचकृषे / ऊर्दिदयिषाम्बभूविषे / ऊर्दिदयिषांबभूविषे / ऊर्दिदयिषामासिषे
ऊर्दिदयिषाञ्चक्राथे / ऊर्दिदयिषांचक्राथे / ऊर्दिदयिषाम्बभूवाथे / ऊर्दिदयिषांबभूवाथे / ऊर्दिदयिषामासाथे
ऊर्दिदयिषाञ्चकृढ्वे / ऊर्दिदयिषांचकृढ्वे / ऊर्दिदयिषाम्बभूविध्वे / ऊर्दिदयिषांबभूविध्वे / ऊर्दिदयिषाम्बभूविढ्वे / ऊर्दिदयिषांबभूविढ्वे / ऊर्दिदयिषामासिध्वे
उत्तम
ऊर्दिदयिषाञ्चक्रे / ऊर्दिदयिषांचक्रे / ऊर्दिदयिषाम्बभूवे / ऊर्दिदयिषांबभूवे / ऊर्दिदयिषामाहे
ऊर्दिदयिषाञ्चकृवहे / ऊर्दिदयिषांचकृवहे / ऊर्दिदयिषाम्बभूविवहे / ऊर्दिदयिषांबभूविवहे / ऊर्दिदयिषामासिवहे
ऊर्दिदयिषाञ्चकृमहे / ऊर्दिदयिषांचकृमहे / ऊर्दिदयिषाम्बभूविमहे / ऊर्दिदयिषांबभूविमहे / ऊर्दिदयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः