उप + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपास्रेकिष्यत
उपास्रेकिष्येताम्
उपास्रेकिष्यन्त
मध्यम
उपास्रेकिष्यथाः
उपास्रेकिष्येथाम्
उपास्रेकिष्यध्वम्
उत्तम
उपास्रेकिष्ये
उपास्रेकिष्यावहि
उपास्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपास्रेकिष्यत
उपास्रेकिष्येताम्
उपास्रेकिष्यन्त
मध्यम
उपास्रेकिष्यथाः
उपास्रेकिष्येथाम्
उपास्रेकिष्यध्वम्
उत्तम
उपास्रेकिष्ये
उपास्रेकिष्यावहि
उपास्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः