अपि + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यस्रेकिष्यत
अप्यस्रेकिष्येताम्
अप्यस्रेकिष्यन्त
मध्यम
अप्यस्रेकिष्यथाः
अप्यस्रेकिष्येथाम्
अप्यस्रेकिष्यध्वम्
उत्तम
अप्यस्रेकिष्ये
अप्यस्रेकिष्यावहि
अप्यस्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यस्रेकिष्यत
अप्यस्रेकिष्येताम्
अप्यस्रेकिष्यन्त
मध्यम
अप्यस्रेकिष्यथाः
अप्यस्रेकिष्येथाम्
अप्यस्रेकिष्यध्वम्
उत्तम
अप्यस्रेकिष्ये
अप्यस्रेकिष्यावहि
अप्यस्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः