अप + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपास्रेकिष्यत
अपास्रेकिष्येताम्
अपास्रेकिष्यन्त
मध्यम
अपास्रेकिष्यथाः
अपास्रेकिष्येथाम्
अपास्रेकिष्यध्वम्
उत्तम
अपास्रेकिष्ये
अपास्रेकिष्यावहि
अपास्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपास्रेकिष्यत
अपास्रेकिष्येताम्
अपास्रेकिष्यन्त
मध्यम
अपास्रेकिष्यथाः
अपास्रेकिष्येथाम्
अपास्रेकिष्यध्वम्
उत्तम
अपास्रेकिष्ये
अपास्रेकिष्यावहि
अपास्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः