उप + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपममङ्ख
उपममङ्खतुः
उपममङ्खुः
मध्यम
उपममङ्खिथ
उपममङ्खथुः
उपममङ्ख
उत्तम
उपममङ्ख
उपममङ्खिव
उपममङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपममङ्खे
उपममङ्खाते
उपममङ्खिरे
मध्यम
उपममङ्खिषे
उपममङ्खाथे
उपममङ्खिध्वे
उत्तम
उपममङ्खे
उपममङ्खिवहे
उपममङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः