आङ् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आममङ्ख
आममङ्खतुः
आममङ्खुः
मध्यम
आममङ्खिथ
आममङ्खथुः
आममङ्ख
उत्तम
आममङ्ख
आममङ्खिव
आममङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आममङ्खे
आममङ्खाते
आममङ्खिरे
मध्यम
आममङ्खिषे
आममङ्खाथे
आममङ्खिध्वे
उत्तम
आममङ्खे
आममङ्खिवहे
आममङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः