अव + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवममङ्ख
अवममङ्खतुः
अवममङ्खुः
मध्यम
अवममङ्खिथ
अवममङ्खथुः
अवममङ्ख
उत्तम
अवममङ्ख
अवममङ्खिव
अवममङ्खिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवममङ्खे
अवममङ्खाते
अवममङ्खिरे
मध्यम
अवममङ्खिषे
अवममङ्खाथे
अवममङ्खिध्वे
उत्तम
अवममङ्खे
अवममङ्खिवहे
अवममङ्खिमहे
 


सनादि प्रत्ययाः

उपसर्गाः