उत् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्सेधिष्यति / उत्सेत्स्यति
उत्सेधिष्यतः / उत्सेत्स्यतः
उत्सेधिष्यन्ति / उत्सेत्स्यन्ति
मध्यम
उत्सेधिष्यसि / उत्सेत्स्यसि
उत्सेधिष्यथः / उत्सेत्स्यथः
उत्सेधिष्यथ / उत्सेत्स्यथ
उत्तम
उत्सेधिष्यामि / उत्सेत्स्यामि
उत्सेधिष्यावः / उत्सेत्स्यावः
उत्सेधिष्यामः / उत्सेत्स्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्सेधिष्यते / उत्सेत्स्यते
उत्सेधिष्येते / उत्सेत्स्येते
उत्सेधिष्यन्ते / उत्सेत्स्यन्ते
मध्यम
उत्सेधिष्यसे / उत्सेत्स्यसे
उत्सेधिष्येथे / उत्सेत्स्येथे
उत्सेधिष्यध्वे / उत्सेत्स्यध्वे
उत्तम
उत्सेधिष्ये / उत्सेत्स्ये
उत्सेधिष्यावहे / उत्सेत्स्यावहे
उत्सेधिष्यामहे / उत्सेत्स्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः