अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपसेधिष्यति / अपसेत्स्यति
अपसेधिष्यतः / अपसेत्स्यतः
अपसेधिष्यन्ति / अपसेत्स्यन्ति
मध्यम
अपसेधिष्यसि / अपसेत्स्यसि
अपसेधिष्यथः / अपसेत्स्यथः
अपसेधिष्यथ / अपसेत्स्यथ
उत्तम
अपसेधिष्यामि / अपसेत्स्यामि
अपसेधिष्यावः / अपसेत्स्यावः
अपसेधिष्यामः / अपसेत्स्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपसेधिष्यते / अपसेत्स्यते
अपसेधिष्येते / अपसेत्स्येते
अपसेधिष्यन्ते / अपसेत्स्यन्ते
मध्यम
अपसेधिष्यसे / अपसेत्स्यसे
अपसेधिष्येथे / अपसेत्स्येथे
अपसेधिष्यध्वे / अपसेत्स्यध्वे
उत्तम
अपसेधिष्ये / अपसेत्स्ये
अपसेधिष्यावहे / अपसेत्स्यावहे
अपसेधिष्यामहे / अपसेत्स्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः