सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सेधिष्यति / सेत्स्यति
सेधिष्यतः / सेत्स्यतः
सेधिष्यन्ति / सेत्स्यन्ति
मध्यम
सेधिष्यसि / सेत्स्यसि
सेधिष्यथः / सेत्स्यथः
सेधिष्यथ / सेत्स्यथ
उत्तम
सेधिष्यामि / सेत्स्यामि
सेधिष्यावः / सेत्स्यावः
सेधिष्यामः / सेत्स्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सेधिष्यते / सेत्स्यते
सेधिष्येते / सेत्स्येते
सेधिष्यन्ते / सेत्स्यन्ते
मध्यम
सेधिष्यसे / सेत्स्यसे
सेधिष्येथे / सेत्स्येथे
सेधिष्यध्वे / सेत्स्यध्वे
उत्तम
सेधिष्ये / सेत्स्ये
सेधिष्यावहे / सेत्स्यावहे
सेधिष्यामहे / सेत्स्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः