आङ् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमन्थ्यात् / आमन्थ्याद्
आमन्थ्यास्ताम्
आमन्थ्यासुः
मध्यम
आमन्थ्याः
आमन्थ्यास्तम्
आमन्थ्यास्त
उत्तम
आमन्थ्यासम्
आमन्थ्यास्व
आमन्थ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमन्थिषीष्ट
आमन्थिषीयास्ताम्
आमन्थिषीरन्
मध्यम
आमन्थिषीष्ठाः
आमन्थिषीयास्थाम्
आमन्थिषीध्वम्
उत्तम
आमन्थिषीय
आमन्थिषीवहि
आमन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः