अप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपमन्थ्यात् / अपमन्थ्याद्
अपमन्थ्यास्ताम्
अपमन्थ्यासुः
मध्यम
अपमन्थ्याः
अपमन्थ्यास्तम्
अपमन्थ्यास्त
उत्तम
अपमन्थ्यासम्
अपमन्थ्यास्व
अपमन्थ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपमन्थिषीष्ट
अपमन्थिषीयास्ताम्
अपमन्थिषीरन्
मध्यम
अपमन्थिषीष्ठाः
अपमन्थिषीयास्थाम्
अपमन्थिषीध्वम्
उत्तम
अपमन्थिषीय
अपमन्थिषीवहि
अपमन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः