अव + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवमन्थ्यात् / अवमन्थ्याद्
अवमन्थ्यास्ताम्
अवमन्थ्यासुः
मध्यम
अवमन्थ्याः
अवमन्थ्यास्तम्
अवमन्थ्यास्त
उत्तम
अवमन्थ्यासम्
अवमन्थ्यास्व
अवमन्थ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमन्थिषीष्ट
अवमन्थिषीयास्ताम्
अवमन्थिषीरन्
मध्यम
अवमन्थिषीष्ठाः
अवमन्थिषीयास्थाम्
अवमन्थिषीध्वम्
उत्तम
अवमन्थिषीय
अवमन्थिषीवहि
अवमन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः