मृज् - मृजूँ मृजूँश् शुद्धौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद्
अस्रक्ष्यत् / अस्रक्ष्यद्
अयक्ष्यत् / अयक्ष्यद्
आञ्जिष्यत् / आञ्जिष्यद् / आङ्क्ष्यत् / आङ्क्ष्यद्
अवेष्यत् / अवेष्यद् / आजिष्यत् / आजिष्यद्
अस्रप्स्यत् / अस्रप्स्यद् / असर्प्स्यत् / असर्प्स्यद्
अस्प्रक्ष्यत् / अस्प्रक्ष्यद् / अस्पर्क्ष्यत् / अस्पर्क्ष्यद्
अम्रक्ष्यत् / अम्रक्ष्यद् / अमर्क्ष्यत् / अमर्क्ष्यद्
अक्रक्ष्यत् / अक्रक्ष्यद् / अकर्क्ष्यत् / अकर्क्ष्यद्
अतर्हिष्यत् / अतर्हिष्यद् / अतर्क्ष्यत् / अतर्क्ष्यद्
अहर्षिष्यत् / अहर्षिष्यद्
अतर्पिष्यत् / अतर्पिष्यद् / अत्रप्स्यत् / अत्रप्स्यद् / अतर्प्स्यत् / अतर्प्स्यद्
अकृडिष्यत् / अकृडिष्यद्
आर्छिष्यत् / आर्च्छिष्यत् / आर्छिष्यद् / आर्च्छिष्यद्
प्रथम पुरुषः  द्विवचनम्
अमार्जिष्यताम् / अमार्क्ष्यताम्
अस्रक्ष्यताम्
अयक्ष्यताम्
आञ्जिष्यताम् / आङ्क्ष्यताम्
अवेष्यताम् / आजिष्यताम्
अस्रप्स्यताम् / असर्प्स्यताम्
अस्प्रक्ष्यताम् / अस्पर्क्ष्यताम्
अम्रक्ष्यताम् / अमर्क्ष्यताम्
अक्रक्ष्यताम् / अकर्क्ष्यताम्
अतर्हिष्यताम् / अतर्क्ष्यताम्
अहर्षिष्यताम्
अतर्पिष्यताम् / अत्रप्स्यताम् / अतर्प्स्यताम्
अकृडिष्यताम्
आर्छिष्यताम् / आर्च्छिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अमार्जिष्यन् / अमार्क्ष्यन्
अस्रक्ष्यन्
अयक्ष्यन्
आञ्जिष्यन् / आङ्क्ष्यन्
अवेष्यन् / आजिष्यन्
अस्रप्स्यन् / असर्प्स्यन्
अस्प्रक्ष्यन् / अस्पर्क्ष्यन्
अम्रक्ष्यन् / अमर्क्ष्यन्
अक्रक्ष्यन् / अकर्क्ष्यन्
अतर्हिष्यन् / अतर्क्ष्यन्
अहर्षिष्यन्
अतर्पिष्यन् / अत्रप्स्यन् / अतर्प्स्यन्
अकृडिष्यन्
आर्छिष्यन् / आर्च्छिष्यन्
मध्यम पुरुषः  एकवचनम्
अमार्जिष्यः / अमार्क्ष्यः
अस्रक्ष्यः
अयक्ष्यः
आञ्जिष्यः / आङ्क्ष्यः
अवेष्यः / आजिष्यः
अस्रप्स्यः / असर्प्स्यः
अस्प्रक्ष्यः / अस्पर्क्ष्यः
अम्रक्ष्यः / अमर्क्ष्यः
अक्रक्ष्यः / अकर्क्ष्यः
अतर्हिष्यः / अतर्क्ष्यः
अहर्षिष्यः
अतर्पिष्यः / अत्रप्स्यः / अतर्प्स्यः
अकृडिष्यः
आर्छिष्यः / आर्च्छिष्यः
मध्यम पुरुषः  द्विवचनम्
अमार्जिष्यतम् / अमार्क्ष्यतम्
अस्रक्ष्यतम्
अयक्ष्यतम्
आञ्जिष्यतम् / आङ्क्ष्यतम्
अवेष्यतम् / आजिष्यतम्
अस्रप्स्यतम् / असर्प्स्यतम्
अस्प्रक्ष्यतम् / अस्पर्क्ष्यतम्
अम्रक्ष्यतम् / अमर्क्ष्यतम्
अक्रक्ष्यतम् / अकर्क्ष्यतम्
अतर्हिष्यतम् / अतर्क्ष्यतम्
अहर्षिष्यतम्
अतर्पिष्यतम् / अत्रप्स्यतम् / अतर्प्स्यतम्
अकृडिष्यतम्
आर्छिष्यतम् / आर्च्छिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अमार्जिष्यत / अमार्क्ष्यत
अस्रक्ष्यत
अयक्ष्यत
आञ्जिष्यत / आङ्क्ष्यत
अवेष्यत / आजिष्यत
अस्रप्स्यत / असर्प्स्यत
अस्प्रक्ष्यत / अस्पर्क्ष्यत
अम्रक्ष्यत / अमर्क्ष्यत
अक्रक्ष्यत / अकर्क्ष्यत
अतर्हिष्यत / अतर्क्ष्यत
अहर्षिष्यत
अतर्पिष्यत / अत्रप्स्यत / अतर्प्स्यत
अकृडिष्यत
आर्छिष्यत / आर्च्छिष्यत
उत्तम पुरुषः  एकवचनम्
अमार्जिष्यम् / अमार्क्ष्यम्
अस्रक्ष्यम्
अयक्ष्यम्
आञ्जिष्यम् / आङ्क्ष्यम्
अवेष्यम् / आजिष्यम्
अस्रप्स्यम् / असर्प्स्यम्
अस्प्रक्ष्यम् / अस्पर्क्ष्यम्
अम्रक्ष्यम् / अमर्क्ष्यम्
अक्रक्ष्यम् / अकर्क्ष्यम्
अतर्हिष्यम् / अतर्क्ष्यम्
अहर्षिष्यम्
अतर्पिष्यम् / अत्रप्स्यम् / अतर्प्स्यम्
अकृडिष्यम्
आर्छिष्यम् / आर्च्छिष्यम्
उत्तम पुरुषः  द्विवचनम्
अमार्जिष्याव / अमार्क्ष्याव
अस्रक्ष्याव
अयक्ष्याव
आञ्जिष्याव / आङ्क्ष्याव
अवेष्याव / आजिष्याव
अस्रप्स्याव / असर्प्स्याव
अस्प्रक्ष्याव / अस्पर्क्ष्याव
अम्रक्ष्याव / अमर्क्ष्याव
अक्रक्ष्याव / अकर्क्ष्याव
अतर्हिष्याव / अतर्क्ष्याव
अहर्षिष्याव
अतर्पिष्याव / अत्रप्स्याव / अतर्प्स्याव
अकृडिष्याव
आर्छिष्याव / आर्च्छिष्याव
उत्तम पुरुषः  बहुवचनम्
अमार्जिष्याम / अमार्क्ष्याम
अस्रक्ष्याम
अयक्ष्याम
आञ्जिष्याम / आङ्क्ष्याम
अवेष्याम / आजिष्याम
अस्रप्स्याम / असर्प्स्याम
अस्प्रक्ष्याम / अस्पर्क्ष्याम
अम्रक्ष्याम / अमर्क्ष्याम
अक्रक्ष्याम / अकर्क्ष्याम
अतर्हिष्याम / अतर्क्ष्याम
अहर्षिष्याम
अतर्पिष्याम / अत्रप्स्याम / अतर्प्स्याम
अकृडिष्याम
आर्छिष्याम / आर्च्छिष्याम
प्रथम पुरुषः  एकवचनम्
अमार्जिष्यत् / अमार्जिष्यद् / अमार्क्ष्यत् / अमार्क्ष्यद्
अस्रक्ष्यत् / अस्रक्ष्यद्
अयक्ष्यत् / अयक्ष्यद्
आञ्जिष्यत् / आञ्जिष्यद् / आङ्क्ष्यत् / आङ्क्ष्यद्
अवेष्यत् / अवेष्यद् / आजिष्यत् / आजिष्यद्
अस्रप्स्यत् / अस्रप्स्यद् / असर्प्स्यत् / असर्प्स्यद्
अस्प्रक्ष्यत् / अस्प्रक्ष्यद् / अस्पर्क्ष्यत् / अस्पर्क्ष्यद्
अम्रक्ष्यत् / अम्रक्ष्यद् / अमर्क्ष्यत् / अमर्क्ष्यद्
अक्रक्ष्यत् / अक्रक्ष्यद् / अकर्क्ष्यत् / अकर्क्ष्यद्
अतर्हिष्यत् / अतर्हिष्यद् / अतर्क्ष्यत् / अतर्क्ष्यद्
अहर्षिष्यत् / अहर्षिष्यद्
अतर्पिष्यत् / अतर्पिष्यद् / अत्रप्स्यत् / अत्रप्स्यद् / अतर्प्स्यत् / अतर्प्स्यद्
अकृडिष्यत् / अकृडिष्यद्
आर्छिष्यत् / आर्च्छिष्यत् / आर्छिष्यद् / आर्च्छिष्यद्
प्रथम पुरुषः  द्विवचनम्
अमार्जिष्यताम् / अमार्क्ष्यताम्
अस्रक्ष्यताम्
आञ्जिष्यताम् / आङ्क्ष्यताम्
अवेष्यताम् / आजिष्यताम्
अस्रप्स्यताम् / असर्प्स्यताम्
अस्प्रक्ष्यताम् / अस्पर्क्ष्यताम्
अम्रक्ष्यताम् / अमर्क्ष्यताम्
अक्रक्ष्यताम् / अकर्क्ष्यताम्
अतर्हिष्यताम् / अतर्क्ष्यताम्
अहर्षिष्यताम्
अतर्पिष्यताम् / अत्रप्स्यताम् / अतर्प्स्यताम्
अकृडिष्यताम्
आर्छिष्यताम् / आर्च्छिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अमार्जिष्यन् / अमार्क्ष्यन्
अस्रक्ष्यन्
आञ्जिष्यन् / आङ्क्ष्यन्
अवेष्यन् / आजिष्यन्
अस्रप्स्यन् / असर्प्स्यन्
अस्प्रक्ष्यन् / अस्पर्क्ष्यन्
अम्रक्ष्यन् / अमर्क्ष्यन्
अक्रक्ष्यन् / अकर्क्ष्यन्
अतर्हिष्यन् / अतर्क्ष्यन्
अहर्षिष्यन्
अतर्पिष्यन् / अत्रप्स्यन् / अतर्प्स्यन्
अकृडिष्यन्
आर्छिष्यन् / आर्च्छिष्यन्
मध्यम पुरुषः  एकवचनम्
अमार्जिष्यः / अमार्क्ष्यः
अस्रक्ष्यः
आञ्जिष्यः / आङ्क्ष्यः
अवेष्यः / आजिष्यः
अस्रप्स्यः / असर्प्स्यः
अस्प्रक्ष्यः / अस्पर्क्ष्यः
अम्रक्ष्यः / अमर्क्ष्यः
अक्रक्ष्यः / अकर्क्ष्यः
अतर्हिष्यः / अतर्क्ष्यः
अहर्षिष्यः
अतर्पिष्यः / अत्रप्स्यः / अतर्प्स्यः
अकृडिष्यः
आर्छिष्यः / आर्च्छिष्यः
मध्यम पुरुषः  द्विवचनम्
अमार्जिष्यतम् / अमार्क्ष्यतम्
अस्रक्ष्यतम्
आञ्जिष्यतम् / आङ्क्ष्यतम्
अवेष्यतम् / आजिष्यतम्
अस्रप्स्यतम् / असर्प्स्यतम्
अस्प्रक्ष्यतम् / अस्पर्क्ष्यतम्
अम्रक्ष्यतम् / अमर्क्ष्यतम्
अक्रक्ष्यतम् / अकर्क्ष्यतम्
अतर्हिष्यतम् / अतर्क्ष्यतम्
अहर्षिष्यतम्
अतर्पिष्यतम् / अत्रप्स्यतम् / अतर्प्स्यतम्
अकृडिष्यतम्
आर्छिष्यतम् / आर्च्छिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अमार्जिष्यत / अमार्क्ष्यत
अस्रक्ष्यत
आञ्जिष्यत / आङ्क्ष्यत
अवेष्यत / आजिष्यत
अस्रप्स्यत / असर्प्स्यत
अस्प्रक्ष्यत / अस्पर्क्ष्यत
अम्रक्ष्यत / अमर्क्ष्यत
अक्रक्ष्यत / अकर्क्ष्यत
अतर्हिष्यत / अतर्क्ष्यत
अहर्षिष्यत
अतर्पिष्यत / अत्रप्स्यत / अतर्प्स्यत
अकृडिष्यत
आर्छिष्यत / आर्च्छिष्यत
उत्तम पुरुषः  एकवचनम्
अमार्जिष्यम् / अमार्क्ष्यम्
अस्रक्ष्यम्
आञ्जिष्यम् / आङ्क्ष्यम्
अवेष्यम् / आजिष्यम्
अस्रप्स्यम् / असर्प्स्यम्
अस्प्रक्ष्यम् / अस्पर्क्ष्यम्
अम्रक्ष्यम् / अमर्क्ष्यम्
अक्रक्ष्यम् / अकर्क्ष्यम्
अतर्हिष्यम् / अतर्क्ष्यम्
अहर्षिष्यम्
अतर्पिष्यम् / अत्रप्स्यम् / अतर्प्स्यम्
अकृडिष्यम्
आर्छिष्यम् / आर्च्छिष्यम्
उत्तम पुरुषः  द्विवचनम्
अमार्जिष्याव / अमार्क्ष्याव
अस्रक्ष्याव
आञ्जिष्याव / आङ्क्ष्याव
अवेष्याव / आजिष्याव
अस्रप्स्याव / असर्प्स्याव
अस्प्रक्ष्याव / अस्पर्क्ष्याव
अम्रक्ष्याव / अमर्क्ष्याव
अक्रक्ष्याव / अकर्क्ष्याव
अतर्हिष्याव / अतर्क्ष्याव
अहर्षिष्याव
अतर्पिष्याव / अत्रप्स्याव / अतर्प्स्याव
अकृडिष्याव
आर्छिष्याव / आर्च्छिष्याव
उत्तम पुरुषः  बहुवचनम्
अमार्जिष्याम / अमार्क्ष्याम
अस्रक्ष्याम
आञ्जिष्याम / आङ्क्ष्याम
अवेष्याम / आजिष्याम
अस्रप्स्याम / असर्प्स्याम
अस्प्रक्ष्याम / अस्पर्क्ष्याम
अम्रक्ष्याम / अमर्क्ष्याम
अक्रक्ष्याम / अकर्क्ष्याम
अतर्हिष्याम / अतर्क्ष्याम
अहर्षिष्याम
अतर्पिष्याम / अत्रप्स्याम / अतर्प्स्याम
अकृडिष्याम
आर्छिष्याम / आर्च्छिष्याम