ऋच्छ् धातुरूपाणि - ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु - तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आर्छिष्यत् / आर्च्छिष्यत् / आर्छिष्यद् / आर्च्छिष्यद्
आर्छिष्यताम् / आर्च्छिष्यताम्
आर्छिष्यन् / आर्च्छिष्यन्
मध्यम
आर्छिष्यः / आर्च्छिष्यः
आर्छिष्यतम् / आर्च्छिष्यतम्
आर्छिष्यत / आर्च्छिष्यत
उत्तम
आर्छिष्यम् / आर्च्छिष्यम्
आर्छिष्याव / आर्च्छिष्याव
आर्छिष्याम / आर्च्छिष्याम