तृप् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

तृपँ प्रीणने - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतर्पिष्यत् / अतर्पिष्यद् / अत्रप्स्यत् / अत्रप्स्यद् / अतर्प्स्यत् / अतर्प्स्यद्
अतर्पिष्यताम् / अत्रप्स्यताम् / अतर्प्स्यताम्
अतर्पिष्यन् / अत्रप्स्यन् / अतर्प्स्यन्
मध्यम
अतर्पिष्यः / अत्रप्स्यः / अतर्प्स्यः
अतर्पिष्यतम् / अत्रप्स्यतम् / अतर्प्स्यतम्
अतर्पिष्यत / अत्रप्स्यत / अतर्प्स्यत
उत्तम
अतर्पिष्यम् / अत्रप्स्यम् / अतर्प्स्यम्
अतर्पिष्याव / अत्रप्स्याव / अतर्प्स्याव
अतर्पिष्याम / अत्रप्स्याम / अतर्प्स्याम