सृप् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

सृपॢँ गतौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्रप्स्यत् / अस्रप्स्यद् / असर्प्स्यत् / असर्प्स्यद्
अस्रप्स्यताम् / असर्प्स्यताम्
अस्रप्स्यन् / असर्प्स्यन्
मध्यम
अस्रप्स्यः / असर्प्स्यः
अस्रप्स्यतम् / असर्प्स्यतम्
अस्रप्स्यत / असर्प्स्यत
उत्तम
अस्रप्स्यम् / असर्प्स्यम्
अस्रप्स्याव / असर्प्स्याव
अस्रप्स्याम / असर्प्स्याम