तिङ् प्रत्ययाः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् प्रथम पुरुषः एकवचनम्


 
अकारान्त
गर्वयते / गर्वते (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयते / पतते (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयते (सूत्र [चुरादिः]) 
 
आकारान्त
गाते (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रते (घ्रा [भ्वादिः])  यच्छते (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमते (ध्मा [भ्वादिः])  पिबते (पा [भ्वादिः])  मनते (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठते (स्था [भ्वादिः])  दरिद्रिते (दरिद्रा [अदादिः])  वाते (वा [अदादिः])  जिगीते (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दत्ते (दा [जुहोत्यादिः])  धत्ते (धा [जुहोत्यादिः])  जिहीते (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहिते / जहीते (हा [जुहोत्यादिः])  मायते (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीते (ज्ञा [क्र्यादिः])  ज्ञपयते / ज्ञापयते (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयते (कामि [भ्वादिः])  जयते (जि [भ्वादिः])  इते (इ-अदादिः-इण्-गतौ [अदादिः])  चिकिते (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुते (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियते (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयते / चययते (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयते / चाययते / चयते (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयते (नी [भ्वादिः])  दीधीते (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीते (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेते (शी [अदादिः])  बिभिते / बिभीते (भी [जुहोत्यादिः])  जिह्रीते (ह्री [जुहोत्यादिः])  क्रीणीते (क्री [क्र्यादिः])  क्षीणीते (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीते (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवते (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुते (श्रु [भ्वादिः])  ऊर्णुते (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युते (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीते / रुते (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीते / स्तुते (स्तु [अदादिः])  ह्नुते (ह्नु [अदादिः])  जुहुते (हु [जुहोत्यादिः])  दुनुते (दु [स्वादिः])  सुनुते (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवते (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीते (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयते (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूते (ब्रू [अदादिः])  सूते (सू [अदादिः])  धूनुते (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवते (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीते (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीते (लू [क्र्यादिः])  भावयते / भवते (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयते / भवते (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छते (ऋ [भ्वादिः])  धावते / सरते (सृ [भ्वादिः])  हरते (हृ [भ्वादिः])  इयृते (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृते (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुते (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियते (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुरुते (कृ [तनादिः])  वृणीते (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयते (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरते (तॄ [भ्वादिः])  पिपूर्ते (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यते (जॄ [दिवादिः])  किरते (कॄ [तुदादिः])  गृणीते (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयते (पॄ [चुरादिः]) 
 
एकारान्त
वयते (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायते (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यते (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुते (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चते (अञ्च् [भ्वादिः])  पचते (पच् [भ्वादिः])  पृक्ते (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वक्ते (वच् [अदादिः])  मुञ्चते (मुच् [तुदादिः])  विचते (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विङ्क्ते (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छते (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छते (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छते (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायते (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जते (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजते (रञ्ज् [भ्वादिः])  सज्जते (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजते (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजते (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निङ्क्ते (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिङ्क्ते (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृष्टे (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृक्ते (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिङ्क्ते (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिक्ते (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यते (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जते (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जते (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भङ्क्ते (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युङ्क्ते (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयते / योजते (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटते (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठते (पठ् [भ्वादिः]) 
 
डकारान्त
ईट्टे (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीते (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयते / कुण्डते (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयते (तड् [चुरादिः]) 
 
णकारान्त
पणायते (पण् [भ्वादिः])  अर्णुते (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुते (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुते (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
सन्ते / सन्त्ते (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्ते / कृन्त्ते (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयते (कॄत् [चुरादिः])  चेतयते (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयते (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयते (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दते (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दते (क्रन्द् [भ्वादिः])  क्ष्वेदते (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदते (मुद् [भ्वादिः])  मेदते (मिद् [भ्वादिः])  वन्दते (वन्द् [भ्वादिः])  शीयते (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदते (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अत्ते (अद् [अदादिः])  रुदिते (रुद् [अदादिः])  वित्ते (विद् [अदादिः])  मेद्यते (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदते (तुद् [तुदादिः])  शीयते (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदते (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्ते / भिन्त्ते (भिद् [रुधादिः]) 
 
धकारान्त
विध्यते (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुते (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धे / इन्द्धे (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धे / रुन्द्धे (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीते (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायते (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हते (हन् [अदादिः])  जजाते (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्ते (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायते (जन् [दिवादिः])  तनुते (तन् [तनादिः]) 
 
पकारान्त
कल्पते (कृप् [भ्वादिः])  गोपायते (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायते (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यते (पुष्प् [दिवादिः])  कल्पयते / कल्पते (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयते (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफते (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फते (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फते (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भते (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुते (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीते (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्यते / क्रमते (क्रम् [भ्वादिः])  गच्छते (गम् [भ्वादिः])  भ्राम्यते / भ्रमते (भ्रम् [भ्वादिः])  यच्छते (यम् [भ्वादिः])  क्लाम्यते / क्लामते (क्लम् [दिवादिः])  शाम्यते (शम् [दिवादिः])  चम्नुते (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्ते (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्ते (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयते (चुर् [चुरादिः])  पूरयते / पूरते (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयते (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलते (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुते (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुते (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवते (ष्ठिव् [भ्वादिः])  दीव्यते (दिव् [दिवादिः])  ष्ठीव्यते (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीते (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यते (दृश् [भ्वादिः])  दशते (दंश् [भ्वादिः])  भ्राश्यते / भ्राशते (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यते / भ्लाशते (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईष्टे (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उष्टे (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यते (भ्रंश् [दिवादिः])  दाश्नुते (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशते (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुते / अक्षते (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यते / लषते (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चष्टे (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षिते (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्टे (द्विष् [अदादिः])  दिधिष्टे (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्टे (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छते (इष् [तुदादिः])  पिंष्टे (पिष् [रुधादिः])  मुष्णीते (मुष् [क्र्यादिः])  विष्णीते (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयते / पोषते (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्ते (अस् [अदादिः])  चकास्ते (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्ते (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्टे (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्ते (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यते / त्रसते (त्रस् [दिवादिः])  यस्यते / यसते (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्ते (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयते / ग्रसते (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयते / जसते (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहते (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुग्धे (दुह् [अदादिः])  दिग्धे (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लीढे (लिह् [अदादिः])  तृण्ढे (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीते (ग्रह् [क्र्यादिः])