चि धातुरूपाणि - चि भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चापयते / चाययते / चयते
चापयेते / चाययेते / चयेते
चापयन्ते / चाययन्ते / चयन्ते
मध्यम
चापयसे / चाययसे / चयसे
चापयेथे / चाययेथे / चयेथे
चापयध्वे / चाययध्वे / चयध्वे
उत्तम
चापये / चायये / चये
चापयावहे / चाययावहे / चयावहे
चापयामहे / चाययामहे / चयामहे