कुण्ड् धातुरूपाणि - कुडिँ अनृतभाषणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुण्डयते / कुण्डते
कुण्डयेते / कुण्डेते
कुण्डयन्ते / कुण्डन्ते
मध्यम
कुण्डयसे / कुण्डसे
कुण्डयेथे / कुण्डेथे
कुण्डयध्वे / कुण्डध्वे
उत्तम
कुण्डये / कुण्डे
कुण्डयावहे / कुण्डावहे
कुण्डयामहे / कुण्डामहे